SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ XOXO XOXO) तस्य चक्रिणः हितमनुपेक्षते-पर्यालोचयतीत्येवंशीलो हितानुप्रेक्षी, कथं नु नामास्य हितं स्यादिति चिन्तनपरः ?, इदं उदाहृतवान् उक्तवान् ॥ १५ ॥ ४२० ॥ किं तदित्याह स विलवियं गीयं, सर्व नहं विडंबणा । सधे आभरणा भारा, सधे कामा दुहावहा ।। ४२१ ॥ बालाभिरामेसु दुहावसु, न तं सुहं कामगुणेसु रायं ! | विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥ ४२२ ॥ गाथा, सर्व लिपितमित्र विलपितं निरर्थकतया मत्तबालकगीतवद् गीतं गानं, सर्व नृत्यं विडम्बितमिव विडम्बितं, यथा हि यक्षाविष्टः पीतमद्यादिर्वा यतस्ततो हस्तपादादीन्विक्षिपत्येवं नृत्यन्नपि, सर्वान्याभरणानि - मुकुटाङ्गदादीनि भाराः, तत्त्वतो भाररूपत्वात् तेषां तथाविधवनिता भर्तृकारित सुवर्णस्थगित शिलापुत्रकाभरणवत्, ( कामाः - शब्दादयो ) दुःखावहाः - मृगादीनामिवायती दुःखावाप्तिहेतुत्वात्, तथा बालानां चित्ताभिरतिहेतुषु दुःप्रापकेषु न तत्सुखं, सेव्यमानेष्विति शेषः, राजन् ! कामविरक्तानां यत्सुखमिति सम्बन्धः, भिक्षूणां शीलगुणयो रतानां आसक्तानाम् ॥ १६-१७ ॥ ४२१-४२२ ॥ सम्प्रति धर्मफलोपदर्शनद्वारेणोपदेशमाह Jain Educationonal नदि जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सवजणस्स वेसा, वसीय सोवागनिवेसणेसु ॥ ४२३ ॥ For Private & Personal Use Only *CXCXCXXBOXEX *CXXCX गीता दीनि विल पिता दीन्येव Cainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy