________________
XOXO XOXO)
तस्य चक्रिणः हितमनुपेक्षते-पर्यालोचयतीत्येवंशीलो हितानुप्रेक्षी, कथं नु नामास्य हितं स्यादिति चिन्तनपरः ?, इदं उदाहृतवान् उक्तवान् ॥ १५ ॥ ४२० ॥ किं तदित्याह
स विलवियं गीयं, सर्व नहं विडंबणा । सधे आभरणा भारा, सधे कामा दुहावहा ।। ४२१ ॥ बालाभिरामेसु दुहावसु, न तं सुहं कामगुणेसु रायं ! |
विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥ ४२२ ॥
गाथा, सर्व लिपितमित्र विलपितं निरर्थकतया मत्तबालकगीतवद् गीतं गानं, सर्व नृत्यं विडम्बितमिव विडम्बितं, यथा हि यक्षाविष्टः पीतमद्यादिर्वा यतस्ततो हस्तपादादीन्विक्षिपत्येवं नृत्यन्नपि, सर्वान्याभरणानि - मुकुटाङ्गदादीनि भाराः, तत्त्वतो भाररूपत्वात् तेषां तथाविधवनिता भर्तृकारित सुवर्णस्थगित शिलापुत्रकाभरणवत्, ( कामाः - शब्दादयो ) दुःखावहाः - मृगादीनामिवायती दुःखावाप्तिहेतुत्वात्, तथा बालानां चित्ताभिरतिहेतुषु दुःप्रापकेषु न तत्सुखं, सेव्यमानेष्विति शेषः, राजन् ! कामविरक्तानां यत्सुखमिति सम्बन्धः, भिक्षूणां शीलगुणयो रतानां आसक्तानाम् ॥ १६-१७ ॥ ४२१-४२२ ॥
सम्प्रति धर्मफलोपदर्शनद्वारेणोपदेशमाह
Jain Educationonal
नदि जाई अहमा नराणं, सोवागजाई दुहओ गयाणं ।
जहिं वयं सवजणस्स वेसा, वसीय सोवागनिवेसणेसु ॥ ४२३ ॥
For Private & Personal Use Only
*CXCXCXXBOXEX
*CXXCX
गीता दीनि
विल पिता
दीन्येव
Cainelibrary.org