________________
चित्र
उत्तरा० अवचूर्णिः ॥१.१॥
-KO-KOKeXOKeXOXOXOXOKeXOXOKa
स्युरिति वृद्धाः, किंच-इदं प्रत्यक्षं गृह-अवस्थितप्रासादरूपं प्रभूतं-बहु चित्रं-अनेकधा धनं-हिरण्यादि यस्मिंस्तत्प्रभूतचित्रधनं, सूत्रत्वात् प्रभूतशब्दस्य परनिपातः, प्रशाधि-प्रतिपालय, पञ्चालनाम देशस्तस्मिन् ये गुणा-इन्द्रियोपकारिणो रूपादयस्तै- xसंभूतीयमरुपेतं पश्चालगुणोपेतं, कोऽर्थः ?, पञ्चालेषु यान्युत्कृष्टवस्तूनि तान्यस्मिन् गृहे सर्वाण्यपि सन्ति, पञ्चालानां तदा अत्युदीर्ण- ध्ययनम् त्वात्पश्चालग्रहणं, अन्यथा भरतस्यापि सारं तद्गृहेऽस्ति ॥ १३ ॥ ४१८ ॥
किंचद्वात्रिंशत्पात्रोपलक्षितै व्यैर्नृत्तैर्वा विविधाङ्गहाररूपैर्वा गीतैः, चस्य भिन्नक्रमत्वात् वादित्रैश्च नारीजनान् परिवारयन्
ऋद्धावापरिवारीकुर्वन् , पविआरियंतो इति पाठे तु प्रविचारयन्-सेवमानः, भुङ्ग भोगान् इमान, लिङ्गव्यत्ययः सर्वत्र सूत्रत्वात् ,
मत्रणे हे भिक्षो!, इह तु यद्गजाद्यनभिधाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव चात्यन्ताक्षेपकत्वख्यापनार्थ, कदाचि- मुनवचनम् चित्रो वदेदित्थमेव सुखमित्याह-मह्यं रोचते, प्रतिभाति प्रव्रज्या, हुरेवार्थो भिन्नक्रमश्च, दुःखमेव ॥ १४॥ ४१९ ॥ इत्थं चक्रिणोक्ते मुनिः किं कृतवानित्याहतं पुवनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं ।
॥१०॥ धम्मस्सिओ तस्स हिआणुपेही, चित्तो इमं वयणमुदाहरित्या ॥ ४२० ॥ तं-ब्रह्मदत्तं पूर्वस्त्रेहेन-जन्मान्तरप्रणयेन कृतानुरागं कामगुणेषु-अभिलष्यमाणशब्दादिषु गृद्धं धर्माश्रितो-धर्मस्थितः
6X9X0*6*
*eXXXXXXX
For Private & Personal Use Only
Jain Educationa l
ainerbrary.org