SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ चरित्रे XXXXXXXXXXXX महान्-अपरिमितोऽनन्तद्रव्यपर्यायात्मकतया अर्थः-अभिधेयं यस्य तन्महार्थ रूपं-स्वरूपं यस्या सा तथा, यद्वा महतोऽर्थान्-जीवादितत्त्वानि रूपयति-दर्शयतीति महार्थरूपा, वचनेनाप्रभूता अल्पभूता वा, स्तोकाक्षरेत्यर्थः, काऽसौ ?, गीयत इति गाथा, सा चेहार्थाद्धर्मार्थाभिधायिनी सूत्रपद्धतिः, अन्विति-तीर्थकृगणधरादिभ्यः श्रुत्वा प्रतिपादिता स्थविरैरिति शेषः, यद्वा अनुकूलं गीता-अनुगीता, अत्रापि स्थविरैरिति शेषः, अनेन च श्रोत्रानुकूलैव देशना कार्येति ख्यापितं, क्वेत्याह-नरसङ्घमध्ये, यां गाथां श्रुत्वेति शेषः, भिक्षवः शीलं-चारित्रं गुणो-ज्ञानं ताभ्यां उपपेताः-युक्ताः शीलगुणोपेताः, इह जिनप्रवचने यतन्ते-यत्नवन्तो भवन्ति, सोपस्कारत्वात्सूत्रस्य सा मयापि श्रुता, ततः श्रमणाः तपस्वी अस्यहं जातो, न तु दुःखदग्धत्वादिति भावः ॥ १२॥ ४१७ ॥ गाथाश्रवणस्य इत्थं मुनिनोक्ते ब्रह्मदत्तो निजसमृद्ध्या ते निमन्त्रयति हेतुत्वं उच्चोअए महुकक्के य बंभे, पवेइया आवसहा य(इ पा०)रम्मा । | ब्रऋद्ध्यैनिइमं गिहं वि(प्र० चित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥ ४१८॥ मन्त्रणं च नद्देहि गीएहि य वाइएहिं, नारीजणाहिं परिवारयंतो (पवियारियंतो पा०)। भुंजाहि भोगाई इमाइं भिक्खू!, मम रोअई पञ्चजा हु दुक्खं ॥ ४१९ ॥ उच्चो इति गाथाद्वयं, उच्चोदयः १, मधु २, कर्कशः ३, चान्मध्यः ४, ब्रह्मा ५, च पञ्च प्रधानाः प्रासादाः प्रवेदिता मम X वर्द्धकिपुरस्सरैः सुरैरुपनीता इत्यर्थः, आवसथाश्च शेषभवनप्रकाराः रम्या-रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्रैव x ininelibrary.org Sain Educati o nal For Private & Personal Use Only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy