________________
Kok
इत्थं चक्रिणोक्ते मुनिराह
कम्मा नियाणप्पगडा, तुमे राय ! विचिंतिया। तेसिं फलविवागणं, विप्पओगमुवागया ॥४१३॥ कर्माणि ज्ञानावरणादीनि नितरां दीयन्ते-लूयन्ते तथाविधसानुबन्धफलाभावतस्तपःप्रभृतीत्यनेनेति निदान-साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि-विहितानि, निदानवशनिबद्धानीत्यर्थः, त्वया राजन् विचिन्तितानि तद्धेतुभूतातध्यानविधानतः X कर्माण्यपि तथोच्यन्ते, तेषामेवंविधकर्माणां फलं चासौ विपाकश्च-शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन विप्रयोग-विरहमुपागतौ-प्राप्ती, कोऽर्थो ? यत्तदा त्वया अस्मन्निवारितेनापि निदानं कृतं तत्फलमेतद्यदावयोस्तथाभूतयोरपि वियोगः॥८॥४१३ ॥ 11 वियोगे इत्थं ज्ञातवियोगहेतुश्चक्री पुनः प्रश्नयति
निदानस्य
कारणत्वे सच्चसोअप्पगडा, कम्मा मए पुरा कडा । ते अज परिभुंजामो, किं नु चित्तवि से तहा ? ॥ ४१४ ॥
प्रश्नः सत्यं मृषाभाषापरिहाररूपं शौच-अमायमनुष्ठानं ताभ्यां प्रकटानि-प्रख्यातानि, कर्माणि-प्रक्रमात् शुभानुष्ठानानि-शुभप्रकृतिरूपाणि वा, मया पुरा कृतानि, यानीति गम्यं, तानि अद्य-अस्मिन्नहनि, शेषतद्भवकालोपलक्षणं चैतत् , तिब्यत्ययात्परिभुञ्जे-तद्विपाकोपनतस्त्रीरत्नादिपरिभोगद्वारेण वेद्ये, यथेति गम्यं, किमिति प्रश्ने, नु वितर्के, चित्रोऽपि, कोऽर्थः ?, भवानपि, से इति तानि तथा परिभुङ्क्ते ?, नैव भुते, भिक्षुकत्वात् भवतः, तथा च किं तव तानि मयैव सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशयः ॥९॥४१४॥
Jain Education
Mw.jainelibrary.org
For Privale & Personal use only
onal