________________
उत्तरा० जाजनेन कुहितेनोचे-न मया अपूरि, किंतु अन्येन भिक्षुणैतत्कलिमूलेन, ततश्चैतन्याप्तौ ज्ञातसम्बन्धो राजा तद्वाटिकायां गतो |XI चित्रअवचूर्णिः* वन्दितश्च मुनिः, मिथः कथयामासतुश्च स्नेहेन सुखदुःखफलविपाकम् ॥ ३॥ ४०८ ॥
संभूतीयम
ध्ययनम् तत्र चक्रवाहचक्कवट्टी महिड्डीओ, बंभदत्तो महायसो। भायरं बहुमाणेणं, इमं वयणमब्बवी ॥४०९॥ आसिमो भायरा दोऽवि, अन्नमन्नवसाणुगा । अन्नमन्नमणुरत्ता, अन्नमन्नहिएसिणो ।। ४१०॥ दासा दसन्नये आसि, मिया कालिंजरे नगे। हंसा मयंगतीराए, सोवागा कासिभूमिए ॥ ४११॥
ब्रह्मदत्तदेवा य देवलोगंमि, आसि अम्हे महिडिया। इमा णो(मे पा०)छट्ठिया जाई, अन्नमन्नेण जा विणा ॥ ४१२ ॥ ज्ञापिता
भवाः ब्रह्मदत्तः महायशाः भ्रातरं-जन्मान्तरसौन्दर्य बहुमानेन-मानसप्रतिबन्धेन इदं वक्ष्यमाणं वचनं अब्रवीत्-उक्तवान् , तथा अभूव आवां भ्रातरौ द्वावपि अन्योऽन्य-परस्परं वशं-आयतामनुगच्छन्तौ यौ तावन्योऽन्यवशानुगौ-अन्योऽन्यमनुरक्तीअतीवस्नेहवन्ती, तथा अन्योऽन्यं हितैषिणी-सुखाभिलाषिणी, पुनः पुनरन्योन्यग्रहणं तुल्यचित्ततातिशयख्यापनार्थ, मकारः सर्वत्रालाक्षणिकः, केषु पुनर्भवेष्वित्थमावामभूवेत्याह-दासौ दशार्णदेशे अभूव, मृगौ कालिञ्जरनाम्नि नगे, हंसी मृतगङ्गातीरे,
चाण्डालौ कासीभूम्यां-कास्याख्ये देशे, देवौ च देवलोके सौधर्माख्ये, अभूव आवां महर्द्धिकी, न तु किल्बिषी, इयं आवयोः * षष्येव षष्ठिका जातिः, या अन्योन्येन विना-परस्परसाहित्यरहिता, वियुक्तयोर्यकेति भावः ॥४-७॥४०९-४१२॥
२
॥
OXOXOM
JainEducation
For Private & Personal use only
V
ERedbrary.org