SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ उत्तरा० जाजनेन कुहितेनोचे-न मया अपूरि, किंतु अन्येन भिक्षुणैतत्कलिमूलेन, ततश्चैतन्याप्तौ ज्ञातसम्बन्धो राजा तद्वाटिकायां गतो |XI चित्रअवचूर्णिः* वन्दितश्च मुनिः, मिथः कथयामासतुश्च स्नेहेन सुखदुःखफलविपाकम् ॥ ३॥ ४०८ ॥ संभूतीयम ध्ययनम् तत्र चक्रवाहचक्कवट्टी महिड्डीओ, बंभदत्तो महायसो। भायरं बहुमाणेणं, इमं वयणमब्बवी ॥४०९॥ आसिमो भायरा दोऽवि, अन्नमन्नवसाणुगा । अन्नमन्नमणुरत्ता, अन्नमन्नहिएसिणो ।। ४१०॥ दासा दसन्नये आसि, मिया कालिंजरे नगे। हंसा मयंगतीराए, सोवागा कासिभूमिए ॥ ४११॥ ब्रह्मदत्तदेवा य देवलोगंमि, आसि अम्हे महिडिया। इमा णो(मे पा०)छट्ठिया जाई, अन्नमन्नेण जा विणा ॥ ४१२ ॥ ज्ञापिता भवाः ब्रह्मदत्तः महायशाः भ्रातरं-जन्मान्तरसौन्दर्य बहुमानेन-मानसप्रतिबन्धेन इदं वक्ष्यमाणं वचनं अब्रवीत्-उक्तवान् , तथा अभूव आवां भ्रातरौ द्वावपि अन्योऽन्य-परस्परं वशं-आयतामनुगच्छन्तौ यौ तावन्योऽन्यवशानुगौ-अन्योऽन्यमनुरक्तीअतीवस्नेहवन्ती, तथा अन्योऽन्यं हितैषिणी-सुखाभिलाषिणी, पुनः पुनरन्योन्यग्रहणं तुल्यचित्ततातिशयख्यापनार्थ, मकारः सर्वत्रालाक्षणिकः, केषु पुनर्भवेष्वित्थमावामभूवेत्याह-दासौ दशार्णदेशे अभूव, मृगौ कालिञ्जरनाम्नि नगे, हंसी मृतगङ्गातीरे, चाण्डालौ कासीभूम्यां-कास्याख्ये देशे, देवौ च देवलोके सौधर्माख्ये, अभूव आवां महर्द्धिकी, न तु किल्बिषी, इयं आवयोः * षष्येव षष्ठिका जातिः, या अन्योन्येन विना-परस्परसाहित्यरहिता, वियुक्तयोर्यकेति भावः ॥४-७॥४०९-४१२॥ २ ॥ OXOXOM JainEducation For Private & Personal use only V ERedbrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy