SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः हरिकेशीयमध्ययनम् ॥९७॥ निगमयन्नाह एयं सिणाणं कुसलेण दिटुं, महासिणाणं इसिणं पसत्थं । जहिं सि पहाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ता ॥ ४०५॥ त्तिबेमि ॥ ॥इति हरिकेसीयं बारसमं अज्झयणं ॥ १२॥ एतत्पूर्वोक्तं स्नानं-रजोहानं कुशलैदृष्टं, इदमेव च महास्नानं, न तु युष्मदभीष्टं, अस्यैव सकलमलापहारित्वात् , अत एव ऋषीणां प्रशस्तं-प्रशंसास्पदं, न तु जलस्नानवत्सदोषतया निन्द्यं, अस्यैव फलमाह-सुब्व्यत्ययायेन स्नाताः विमलाः-विशुद्धाः, महर्षयः उत्तमं स्थानं-मुक्तिलक्षणं प्राप्ताः॥४७॥ ४०५॥ इति हरिकेशीयाध्ययनावरिः परिपूर्णा ॥ धर्महदे स्नानात् मुक्तिः ॥ इति श्रीउत्तराध्ययने द्वादशस्य हरिकेशीया ध्ययनस्य अवचूरिः समाप्ता ॥ ॥९७॥ in Education inimational For Private & Personal Use Only w a telibraryorg
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy