________________
उत्तरा०
अवचूर्णिः
हरिकेशीयमध्ययनम्
॥९७॥
निगमयन्नाह
एयं सिणाणं कुसलेण दिटुं, महासिणाणं इसिणं पसत्थं । जहिं सि पहाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ता ॥ ४०५॥ त्तिबेमि ॥
॥इति हरिकेसीयं बारसमं अज्झयणं ॥ १२॥ एतत्पूर्वोक्तं स्नानं-रजोहानं कुशलैदृष्टं, इदमेव च महास्नानं, न तु युष्मदभीष्टं, अस्यैव सकलमलापहारित्वात् , अत एव ऋषीणां प्रशस्तं-प्रशंसास्पदं, न तु जलस्नानवत्सदोषतया निन्द्यं, अस्यैव फलमाह-सुब्व्यत्ययायेन स्नाताः विमलाः-विशुद्धाः, महर्षयः उत्तमं स्थानं-मुक्तिलक्षणं प्राप्ताः॥४७॥ ४०५॥
इति हरिकेशीयाध्ययनावरिः परिपूर्णा ॥
धर्महदे स्नानात् मुक्तिः
॥ इति श्रीउत्तराध्ययने द्वादशस्य हरिकेशीया
ध्ययनस्य अवचूरिः समाप्ता ॥
॥९७॥
in Education inimational
For Private & Personal Use Only
w
a
telibraryorg