________________
उत्तरा० अवचूर्णिः ॥१६॥
मुनिराह
हरितवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंग ।
केशीयमकम्म एहा संजमजोग संती, होमं हुणामी इसिणं पसत्थं ॥ ४०२॥
ध्ययनम्
IN १२ तपो द्वादशधा ज्योतिः-अग्निः, भावेन्धनकर्मदाहकत्वात् , जीवो ज्योतिः स्थाने, तपो ज्योतिराश्रयत्वात् , योगा-मनोवाकायरूपाः, स्रुचः तैर्हि शुभव्यापाराः स्नेहस्थानीयास्तपोज्योतिषो ज्वलनहेतवः, तत्र स्थाप्यन्ते शरीरं करीवाझं, तेनैव हि तपोऽग्निरुद्दीप्यते, तद्भावभावित्वात्तस्य, कमैंधाः, तस्यैव तपसा भस्मीकरणात् , संयमयोगाः-संयमव्यापाराः, शान्तिः सर्वप्राण्युपद्रवापहारित्वात्तेषां, स्यादिव्यत्ययाद्धोमेन जुहोमि तपोज्योतिरिति गम्यं, ऋषीणां सम्बन्धिना प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः श्लाषितेन सम्यक् चारित्रेणेति भावः, तदनेन 'किं माहणे'त्यादि लोकप्रसिद्धयज्ञस्नानानां निषिद्धत्वाद्यज्ञस्वरूपं मायागस्वरूपम् तैः पृष्टं मुनिनोक्तं च ॥४४॥ ४०२॥ अथ स्नानस्वरूपं पिपृच्छिषव इदमाहुस्ते
के ते हरए के य ते संतितित्थे !, कहंसि पहाओ व रयं जहासि ।
___ आयक्ख णे संजय ! जक्खपूइया!, इच्छामु नाउं भवओ सगासे ॥ ४०३ ॥ कः तव हृदो-नदः?, किं च तव शान्त्यै-पापोपशममिति सिद्ध्यर्थ पुण्यक्षेत्रं ?, यद्वा कानि च सन्ति-विद्यन्ते तीर्थानि
यथार्थ
॥९६॥
www.janelibrary.org
Jain Education Informational
For Private & Personal Use Only