SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ हरि अवचूर्णिः ॥९५॥ Animum कथं-केन प्रकारेण तिङ्वचनव्यत्ययाच्चरेमहि-यागार्थ प्रवर्त्तमहि-हे भिक्षो !, यजामो-यागं कुर्मः कथमिति योगः, पापानि कर्माणि प्रणुदामः-प्रेरयामः येनेति गम्यं, आख्याहि-कथय, न:-अस्माकं, हे संयत ! यक्षपूजितः, कोऽर्थो ? यो ह्यस्म- केशीयमद्विदितः कर्मापनोदनोपायत्वेन यागः स युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्तु, कदाचिदविशिष्टमेव तमुपदिशे ध्ययनम् १२ दित्याशङ्याह-कथं स्विष्टं-शोभनयजनम् ? ॥ ४० ॥ ३९८ ॥ मुनिराह छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा। परिग्गहं इत्थिउ माण मायं, एयं परिन्नाय चरंति(चरेज पा०)दंता ।। ३९९ ।। यागस्वरूपम् षड्जीवकायान्-पृथिव्यादीन् असमारम्भमाणाः-अनुपमर्दयन्तः, मृषा-अलीकभाषणं अदत्तादानं च, अनाचरन्तः स्त्रियः, मानं, मायां तत्सहचरित्वात्कोपलोभी च, एतत् पूर्वोक्तं परिग्रहादि परिज्ञाय ज्ञपरिज्ञया सर्वप्रकारं ज्ञात्वा प्रत्याख्यानपरिज्ञ या * च प्रत्याख्याय, यत इति गम्यं, दान्ताश्चरन्ति यागे प्रवर्त्तन्ते, अतो भवद्भिरप्येवं चरितव्यमिति भावः ॥ ४१ ॥ ३९९ ॥ आद्यस्य प्रश्नोत्तरमुक्त्वा शेषप्रश्नस्योत्तरमाह सुसंवुडा पंचहि संवरेहिं, इह जीवियं अणवकखमाणो । वोसहकाओ सुइयत्तदेहो, महाजयं जयई जन्नसि(प्र.मि)॥ ४०॥ XOXOXOX 8XOXOXKOKeXOXe यथार्थ For Privale & Personal use only Jain Education Interational www.arteibrary.om
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy