SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ हरि उत्तरा० अवचूर्णिः केशीयमध्ययनम् ॥ ९४ ॥ तेऽपि द्विजा विस्मिता इदमाहुः सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेस कोई । सोवागपुत्तं(त्तो पा०)हरिएससाहुँ, जस्लेरिसा इड्डि महाणुभागा ॥ ३९५ ॥ खोः-अवधारणार्थत्वात् साक्षादेव-प्रत्यक्षमेव दृश्यते, तपसो-लोकरूढेव्रतस्य उपवासादेवा विशेषो-माहात्म्यं तपोविशेषः, न-नैव दृश्यते जातिविशेषो-जातिमाहात्म्यं कोऽपि-स्वल्पोऽपि, किमित्येवमत आह-यतः श्वपाकपुत्रं हरिकेशश्चासौ मातङ्गत्वेन प्रसिद्धत्वात् साधुश्च हरिकेशसाधुस्तं, पश्येति शेषः, यत्येडशी दृश्यमाना ऋद्धिः-देवसन्निधानात्मिका सम्पत् , महानुभागा-अतिशयमाहात्म्या, जातिविशेष हि सर्वोत्तमब्राह्मणजातिमतामस्माकमेव देवा वैयावृत्त्यं कुर्युरिति भावः ॥३७॥३९५॥ सम्प्रति स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यन्निदमाह किं माहणा ! जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा? । जं मग्गहा पाहिरियं विसोहिं, न तं सुदिहँ कुसला वयंति ॥ ३९६ ॥ किं क्षेपे, ततो न युक्तमेतत् , यद् हे ब्राह्मणाः !, ज्योतिः-अग्निं समारभमाणा-यागं कुर्वन्त इत्यर्थः, उदकेन शुद्धि-निर्मलतां बाह्यां-बाह्यहेतुका, यागं ह्यारभमाणैर्जलेन या शुद्धिमार्यते, तत्र यागनाने एव तत्त्वतो हेतुत्वेनेष्टे ते च भवदभिमते बाह्ये | एवेति विमार्गयथ-अन्वेषयथ, किमेवमुपदिश्यत इत्याह-यद् यूयं मार्गयथ बाह्यां-बाह्य हेतुकां विशुद्धिं न तत् सुदृष्ट-सुष्टु प्रेक्षितं कुशलाः तत्त्वज्ञा वदन्ति-प्रतिपादयन्ति ॥ ३८ ॥ ३९६ ॥ Xoxo XXXoxoxoxoxoxoxoxoXXX मुनेः प्रशंसा उपदेशश्च T ॥१४॥ Sain Education a l For Privale & Personal Use Only Mainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy