SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ RANDIINIAurangamamme इदं च प्रत्यक्षतः परिदृश्यमानं ममास्ति-विद्यते, प्रभूत-प्रचुर अन्नं-मण्डकखण्डखाद्यादि, यत् प्राक् पृथगोदनग्रहणं तत्तस्य सर्वान्नप्रधानत्वख्यापनार्थ, तत् भुङ्ग, अस्माकमनुग्रहार्थ-वयमनुगृहीता भवाम इति हेतोः, एवं च तेनोक्ते मुनिराह-वाढमेवं कुर्म इत्येवं त्रुवाण इति शेषः, प्रतीच्छति-गृह्णाति भक्तपानं, मासादेव यद्वा मासस्यैव अन्ते इत्युपस्कारः पार्यते-पर्यन्तः क्रियते गृहीतनियमस्यानेनेति पारणं तदेव पारणकं-भोजनं तन्निमित्तं, महान्-प्रशस्यो विशिष्टवीर्योल्लासत आत्मा अस्येति महात्मा ॥ ३५ ॥ ३९३ ॥ तदा च तत्र यदभूत्तदाह तहियं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा व बुट्ठा। पहया दुंदुहीओ सुरेहिं, आगाले अहोदाणं च(प्र. ति)घुटुं ।। ३९४ ॥ तस्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञपाटके गन्धप्रधानमुदकं गन्धोदकं च पुष्पाणि च तेषां वर्षणं वर्ष गन्धोदकपुष्पवर्ष, सुरैरिति सम्बन्धात् कृतमिति गम्यते, दिव्या-अतिश्रेष्ठाः तस्मिन् वसु-द्रव्यं तस्य धारा-सततपातजा सन्ततिवृष्टा-पातिता, सुरैरिति अत्रापि सम्बध्यते, प्रहताः-ताडिताः दुन्दुभयो-देवानकाः, उपलक्षणत्वात् शेषातोद्यानि च, सुरैः-देवैः, तथा तैरेव आकाशे अहो इति विस्मये, विस्मयनीयमिदं दानं कोऽन्यः किलैवं शक्नोति दातुं ?, एवं दत्तं सुदत्तं इति च घुष्ट-शब्दितम् ॥३६॥ ३९४ ॥ दाने वसुधारादिदिव्यानि पातिता, '' एवं दत्तं व सुरैः-देवः JainEducation For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy