________________
उत्तरा अवचूर्णिः
हरि
विशेषेण जानन्तः यूयं नापि नैव, कुप्यथ-कोपं कुरुध्वं, भूतिः-मङ्गलं वृद्धी रक्षा वा, ततो भूतिर्मङ्गलं सर्वमङ्गलोत्तमत्वेन | वृद्धिर्वा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-बुद्धिरेषां ते भूतिप्रज्ञाः, अतश्च तोरेवार्थत्वायुष्माकमेव, पादौ शरणं उपेमः-उपगच्छामः वयं ॥ ३३ ॥ ३९१ ॥
केशीयमध्ययनम्
॥१३॥
भक्तायाम
ब्रणम्
अचेमु ते महाभागा!, न ते किंचिन ना(प्र०चि त)चिमो? । भुंजाहि सालिमं करं, नाणावंजणसंजुयं ॥ ३९२ ॥ ___ अर्चयामः-पूजयामः ते-तव सम्बन्धि, सर्वमपीति गम्यते, हे महाभाग ! अतिशयाचिन्त्यशक्ते, नेति-नैव ते-तव किञ्चिदिति-चरणरेवादिकमपि नार्चयाम अपि तु सर्वमप्यर्चयामः-पूजयामः, अस्य च पूर्वेणैव गतार्थत्वे पुनरभिधानमन्वयव्यतिरेकाभ्यां उक्तोऽर्थः सुखावगमो भवतीति कृत्वा, अथवा अर्चयामः ते इति सुब्व्यत्ययात्त्वां, अनेन स्वतस्तस्य पूज्यत्वमुक्तं, उत्तरेण तु तत्सम्बन्ध्यपि पूज्यताहेतुः, तथा भुक्ष्वेतो गृहीत्वेति गम्यते शालिमयं-शालिनिष्पन्नं कूर-ओदनं नानाव्यञ्जनैः| अनेकप्रकारैर्दध्यादिभिः संयुतं-संमिश्र नानाव्यञ्जनसंयुतम् ॥ ३४ ॥ ३९२ ॥ अन्यच्च
इमं च मे अस्थि पभूअमन्नं, तं भुंजसू अम्ह अणुग्गहहा। पाढंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ॥ ३९३ ।।
॥९३॥
Jain Education
For Privale & Personal use only
ainelibrary.org