SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ उत्तरा अवचूर्णिः हरि विशेषेण जानन्तः यूयं नापि नैव, कुप्यथ-कोपं कुरुध्वं, भूतिः-मङ्गलं वृद्धी रक्षा वा, ततो भूतिर्मङ्गलं सर्वमङ्गलोत्तमत्वेन | वृद्धिर्वा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-बुद्धिरेषां ते भूतिप्रज्ञाः, अतश्च तोरेवार्थत्वायुष्माकमेव, पादौ शरणं उपेमः-उपगच्छामः वयं ॥ ३३ ॥ ३९१ ॥ केशीयमध्ययनम् ॥१३॥ भक्तायाम ब्रणम् अचेमु ते महाभागा!, न ते किंचिन ना(प्र०चि त)चिमो? । भुंजाहि सालिमं करं, नाणावंजणसंजुयं ॥ ३९२ ॥ ___ अर्चयामः-पूजयामः ते-तव सम्बन्धि, सर्वमपीति गम्यते, हे महाभाग ! अतिशयाचिन्त्यशक्ते, नेति-नैव ते-तव किञ्चिदिति-चरणरेवादिकमपि नार्चयाम अपि तु सर्वमप्यर्चयामः-पूजयामः, अस्य च पूर्वेणैव गतार्थत्वे पुनरभिधानमन्वयव्यतिरेकाभ्यां उक्तोऽर्थः सुखावगमो भवतीति कृत्वा, अथवा अर्चयामः ते इति सुब्व्यत्ययात्त्वां, अनेन स्वतस्तस्य पूज्यत्वमुक्तं, उत्तरेण तु तत्सम्बन्ध्यपि पूज्यताहेतुः, तथा भुक्ष्वेतो गृहीत्वेति गम्यते शालिमयं-शालिनिष्पन्नं कूर-ओदनं नानाव्यञ्जनैः| अनेकप्रकारैर्दध्यादिभिः संयुतं-संमिश्र नानाव्यञ्जनसंयुतम् ॥ ३४ ॥ ३९२ ॥ अन्यच्च इमं च मे अस्थि पभूअमन्नं, तं भुंजसू अम्ह अणुग्गहहा। पाढंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ॥ ३९३ ।। ॥९३॥ Jain Education For Privale & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy