________________
Jain Education
हीलिताः - अवज्ञाताः, सूत्रत्वात् तत् क्षमध्वं भदन्त !, किं च महान् प्रसादश्चित्तप्रसक्तिरूपो येषां ते महाप्रसादा ऋषयो भवन्ति, न पुनर्मुनयः कोपपारवश्यगा भिन्नवाक्यत्वात्पुनर्मुनिग्रहणमदुष्टं ॥ ३१ ॥ ३८९ ॥
मुनिराह
पुचि च इहि च अणामयं च (पच्छा व तहेव मज्झे पा०), मणप्पओसो न में अस्थि कोई । जक्खा हु वेयावडियं करिंति, तम्हा हु एए निहया कुमारा ॥ ३९० ॥
पूर्व च - पुरा, इदानीं च - अस्मिन्काले, अनागते च भविष्यत्काले मनःप्रद्वेषो न मे ममास्ति, उपलक्षणत्वात् आसीत्, भविष्यति च, कोऽपि अल्पोऽपि न च कुमारावहेठनादिदर्शनात् प्रत्यक्षविरुद्धता शङ्कनीया, हुः यस्मात् यक्षा वैयावृत्त्यं प्रत्यनीकप्रतिघातरूपं कुर्वन्ति, तस्मात् हुरेवार्थे तस्मादेव हेतोरेते निहता- नितरां ताडिताः कुमाराः, न तु मम मनःप्रद्वेषोऽत्र हेतुरिति भावः ॥ ३२ ॥ ३९० ॥
संप्रति तद्गुणाकृष्टचेतस उपाध्यायादय इदमाह–
अत्थं च धम्मं च विद्याणमाणा, तुम्भे नवि कुप्पह भूइपन्ना ।
तुभं तु पाए सरणं उवेमो, समागया सव्वजण अम्हे || ३९१ ॥
अर्थो - रागद्वेषविपाको यद्वा अर्थः-अभिधेयं प्रक्रमात् शास्त्राणां च शब्दस्तद्गतानेकभेदसूचकः, धर्म-सदाचारं यतिधर्मं च
For Private & Personal Use Only
*OXXX
मुनेः प्रतिवचनं तेषां
शरणागतत्वच
ainelibrary.org