SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अवचूर्णिः ॥२॥ असोगचंदए, बेसालिं नगलि गहिस्सए ॥१॥” इत्याकाशवाचं श्रुत्वा वेश्याऽऽकारिता, तया तत्तच्छद्मना वशीकृत्य आनीतः विनयाध्यकूलवालकः, तेन पुरीं प्रविश्य स्तूपनिमित्तो युष्मत् पुरे विग्रह इत्याद्युक्त्वा तं मूलतोऽपि पातयित्वा तां कोणिकेन ग्राहित-18यनम् १ | वान् , ततो मृत्वा दुर्गतौ गत इति । अतत्त्वज्ञः ॥३॥ अथ दृष्टान्तपूर्व अस्य सदोषतामाह जहा सुणी पुईकण्णी, नि(प्र०ति)कसिन्जइ सव्वसो। एवं दुस्सीलपडिणीए, मुहरि निक्कसिजई ॥४॥ यथेत्युपदर्शने, शुनी, स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः क्क(कु)थितगन्धौ श्रुती यस्याः सा, कृमिकुलाकुलत्वाद्युपलक्षणमेतत् , पक्वरक्तं वा पूतिस्तद् व्याप्तौ कर्णौ यस्याः सा, सकलावयवकुत्सोपलक्षणं चैतत् , निष्कास्यते- निर्वास्यते अविनेयसर्वतो-गृहादिभ्यः सर्वान् हतहतेत्यादिविरूक्षवचनलतालकुटलेष्टुघातादीन् प्रकारानाश्रित्य, एवं-अनेनैव प्रकारेण दुष्ट -रागायु दोषफलम् पहतं शीलं-स्वभावः समाधिः आचारो वा यस्य सः, प्रतिकूलं मुखमेवेहपरलोकापकारितया अरिः अस्य इति मुधा वा कार्य | विनैवारयो यस्य असौ मुखारिर्मुधारिा -बहुविधासंबद्धभाषी, सूत्रत्वान्मुखरो-वाचाटः, सर्वतः इहापि योज्यते, कुलगणसङ्घसमवायबहिर्वती विधीयते ॥४॥ आह-एवं किमसौ प्रवर्तते ? उच्यते, पापोपहतमतित्वेन, दृष्टान्तपूर्वमाह ॥ २॥ कणकुंडगं जहि(प्र०चइ)त्ता णं, विट्ठ भुंजइ सूयरो। एवं सीलं जहित्ता णं, दुस्सीले रमई मिए ॥५॥ कणाः-तण्डुलाः तेषां तन्मिश्रं वा, कुण्डकं - कणिशं त्यक्त्वा हित्वा वा यथेति गम्यते, विष्ठां-पुरीषं भुङ्क्ते शूकरः, तथा M Sain Education ainelibrary.org For Privale & Personal Use Only nal
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy