________________
KOXOXOXO
निर्देश-उत्सर्गापवादाभ्यां प्रतिपादनं इदमित्थं चेत्येवमात्मकस्तत्करः, यद्वा आज्ञा-सौम्येदं कुर्विदं च मा कार्कीरिति गुरुवचस्तस्या निर्देशः- इदमित्थमेव करोमीति निश्चयाभिधानं तत्करः, यद्वाऽऽज्ञा निर्देशेन तरति भवाम्भोधिमित्याज्ञानिर्देशतरः, गौरवाहाणामाचार्यादीनां उप-समीपे पतनमुपपातो-दृग्विषयदेशावस्थानं तत्कारकः, न तु आदेशभीत्या दूरस्थायी, निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकं ईषचूशिरःकम्पादि इंगिताकारौ तौ अर्थात् गुरुगतौ सम्यक् प्रकर्षेण जानातीतीङ्गिताकारसम्प्रज्ञः, यद्वा ताभ्यां उपचारात्तज्ज्ञानाभ्यां संपन्नो-युक्तः, स इत्युक्तो( क्त )विशेषणान्वितः, विनयान्वितः, (इति)-सूत्रपरामर्श, उच्यते, तीर्थकृद्गणधरादिभिरिति गम्बम् ॥२॥
अथ अविनयं धर्मिद्वारेणाह
आणा(प्र० )णिद्देसकरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीए त्ति वुच्चई ॥३॥ पादद्वयं प्राग्वत् , नवरं नञ् योज्यः, दोषानीकं प्रति वर्तते इति प्रत्यनीकः-प्रतिकूलवती, कूलवालकश्रमणवत् , दृष्टान्तः, यथा-(१०१)
एकस्य आचार्यस्य दुर्विनीतः शिष्यः, शिक्षितो रुष्यति, अन्यदा आचार्याः तेन समं सिद्धिशिलोपरि तीर्थ नन्तुं चलिताः, पश्चादवतरतां तेषां वधाय शिला मुक्ता, पदयोर्मध्ये निर्गता, ततः तैः स्त्रीतो विनंक्ष्यसीति शप्तः, तन्मिथ्या कर्तु नद्याः कूले * | तपस्यस्तस्थौ, तत्तपोलब्ध्या कूलमन्यतो व्यूढं, तेन कूलवालक इति नाम जातं, इतश्च कोणिको हल्लविहल्लवैरेण चेटकाधिष्ठितां वैशाली जिघृक्षति, परं सुव्रतस्वामिस्तूपप्रभावात् न शक्नोति, ततः-“समणे जइ कूलवालए, मागहियं गणियं लहिस्सए । लाया य
विनेयखरूपम्
FOXXXXXX
For Private & Personal use only