SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ १ ॥ XOXOX दस्वेषु - अनात्मीयेषु भिक्षत इति भिक्षुः, अनगारश्चासावस्वभिक्षुश्चेत्यनगारा स्वभिक्षुस्तस्य, विशिष्टो विविधो वा नयो नीतिर्विनयः - साधुजनासेवितः समाचारस्तं, विनमनं वा विनतं, “नीइं (यं) सिद्धं गई ठाण " मित्यागमाद्रव्यतो नीचैर्वृत्तिलक्षणं प्रह्वत्वं, भावतश्च साध्वाचारं प्रति प्रवणत्वं प्रकटयिष्यामि, कथमित्याह - पूर्वस्य पश्चादनुपूर्वं तस्य भावः, आनुपूर्वी क्रमः परिपाटी तया, प्राकृतत्वात् तृतीयार्थे द्वितीया, आकर्णयत - श्रवणं प्रत्यवहिता भवत, यद्वा शृणु, इह जगति जिनमते मम, प्रादुः करिष्यत इति गम्यं, ननु विनयं प्रादुः करिष्यामीत्युक्ते उत्तरत्र " आणाऽणिद्देसे" त्यादिना अविनयोऽपि प्रतिपादितोऽस्तीति कथं न प्रतिज्ञा क्षितिः ?, नैवं, विनयस्यैव व्यक्त्या प्रतिपादनार्थमविनयाभिधानात्, यद्वा एकमपीदं सूत्रमावृत्त्या “श्वेतो धावती तिवदर्थद्वयाभिधायकं, ततश्चायमन्योऽर्थः – संयोगेन - कषायाद्यात्मकेनाविप्रमुक्तः - अपरित्यक्तस्तस्य, ऋणमिव कालान्तरदुःखहेतुतया ऋणं - अष्टधा कर्म तत् करोतीति, कोऽर्थः? -तथा तथा अविनीतत्वादिभिर्हेतुभिरुपचिनोतीति ऋणकारस्तस्य, भिक्षाचरमात्रस्य विनयं प्रादुष्करिष्यामीति, “दध्ययनप्रकाश्ये संभवे प्रादुरिति वचनादुत्पादयिष्यामीति, दध्ययनश्रवणात्, यद्वा विरुद्धो नयः - असदाचरइत्यर्थः तं प्रादुष्करिष्यामि, पूर्ववद्भिक्षोः, सम्यग् - अविपरीतो योगः - समाधिः संयोगस्ततो विविधैः परीषहासहगुरुनियोगादिभिस्त्वादिभिः प्रकारैः प्रकर्षेण मुक्तो विप्रमुक्तस्तस्य, शेषं प्राग्वत्, एवं च अविनयप्रतिपादनमपि प्रतिज्ञातम् ॥ १ ॥ Jain Educationational यदुक्तं “विनयं प्रादुष्करिष्यामीति, तत्र विनयो धर्मः, स च धर्मिणः कथञ्चिद् अभिन्न इति धमिंद्वारेण तत् स्वरूपमाह— आणाणिसयरे, गुरूणमुववायकारए । इंगियागारसंपण्णे, से विणीएत्ति बुच्चई ॥ २ ॥ आङिति स्वस्वभावावस्थानात्मिकया मर्यादया अभिव्याश्या वा ज्ञायन्ते अर्था अनयेत्याज्ञा-भगवदभिहितागमरूपा तस्या For Private & Personal Use Only *OXCXCX****** विनयाध्ययनम् १ विनयनिरूपणप्रतिज्ञा ॥ १ ॥ ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy