________________
श्रेष्ठि-देवचन्द -लालभाई-जैन पुस्तकोद्धारे ग्रन्थाङ्कः १०४॥
चिरन्तनाचार्यविरचिता सकथानका श्रीमती उत्तराध्ययनसूत्रस्थावचूर्णिः (लघुवृत्तिरूपा)
विनय
निरूपणप्रतिज्ञा
॥ नमोऽर्हद्भ्यः ॥ संजोगा विप्पमुक्कस्स, अणगारस्सभिक्खुणो। विणयं पाउकरिस्सामि, आणुपुर्वि सुणेह मे ॥१॥ संयोगात् मात्रादिविषयाद्वाह्यात् कषायादिविषयादभ्यन्तराच्च विविधैः-ज्ञानभावनादिभिर्विचित्रैः प्रकारैः प्रकर्षण-परीषहादिसहिष्णुतालक्षणेन मुक्तः संयोगविप्रमुक्तस्तस्य, अविद्यमानं द्रव्यभावभेदभिन्नमगारमस्येत्यनगारस्तस्य, अत्र व्युत्पन्नोऽनगारशब्दो विशेषणतया गृह्यते, नत्वऽव्युत्पन्नो रूढिशब्दो यतिवाचकः, तदर्थस्य भिक्षुशब्देनैव गतत्वात् , तत्र च द्रव्यागारमगैः-दुमदृषदादिभिर्निवृत्तं, भावागारं पुनरगैः-शरीरपुद्गलादिषु बहिःप्रवृत्तिरहितैरनन्तानुबन्ध्यादिभिनिवृत्तं कषायमोहनीय, द्रव्यागारपक्षे न निषेधे, भावागारपक्षे त्वल्पतावाची, कषायभावसंयोगमुक्तत्वेनैवास्य गतत्वेन पुनरभिधानं कषायमोहनीयस्यातिदौष्ट्यख्यापनार्थ, विशेष्यमाह-भिक्षत इत्येवंशीलो भिक्षुः- "सन्भिक्षाशंसेरु” रिति ताच्छीलिक उः प्रत्ययस्तस्य, यद्वा जात्याद्यनाजीवना
उत्तरा०१
Jain Educatio
n
al
For Privale & Personal use only
Vomjainelibrary.org