________________
उत्तरा०
सावर्णिक-श्रीउत्तराध्ययनसूत्रपूर्वभागस्य लघुविषयानुक्रमः
लघुविषयानु
क्रमः
अवचूर्णिः
पूर्वाधः
१
॥१६॥
अध्ययननाम सूत्रम् गाथा पृष्ठम् अनुक्रमः अध्ययननाम सूत्रम् गाथा पृष्ठम् विनयाध्ययनम् ० १-४८ १-१३ १३ चित्रसम्भूतीयाध्ययनम् ०४०६-४४० ९८-१०६ परीषहाध्ययनम् १ ४९-९४ १३-२८ १४ इषुकारीयाध्ययनम् . ४११-४९३ १०७-११९ चातुरङ्गीयाध्ययनम् . ९५-११४ २९-३३ सभिक्षुकमध्ययनम् . ४९४-५०९ ११९-१२४ असङ्ख्ययाध्ययनम् . ११५-१२७ ३३-३८ ब्रह्मचर्यसमाधिअकाममरणीयाध्ययनम् . १२८-१५९ ३९-४५ स्थानाध्ययनम् २-१२ ५१०-५२६ १२४-१३० क्षुल्लकनिम्रन्थीयमध्ययनम् ० १६०-१७७ ४५-४९ पापश्रमणीयमध्ययनम् ०५२७-५४७ १३१-१३५ औरभ्रीयाध्ययनम् १७८-२०७ ४९-५५ संयत्याख्यमध्ययनम् ०५४८-६०० १३५-१४५ कापिलीयाध्ययनम् . २०८-२२७ ५६-६०
मृगापुत्रीयमध्ययनम् ९६०१-६९८ १४६-१५९ नमिप्रव्रज्याध्ययनम् ० २२८-२८९ ६१-७० महानिर्ग्रन्थीवमध्ययनम् ० ६९९-७५८ १६०-१७० द्रुमपत्रकाध्ययनम् ० २९१-३२६ ७१-७७
समुद्रपालीयमध्ययनम् ० ७५९-७८२ १७०-१७५ बहुश्रुतपूजाध्ययनम् ० ३२७-३५८ ७८-८४
रथनेमीयमध्ययनम् ० ७८३-८३१ १७६-१८२ हरिकेशीयाध्ययनम् . ३५९-४०५ ८५-९७ - २३ केशिगौतमीयमध्ययनम् ० ८३२-९२० १८३-१९६
७
6XOXOXOXOXXXOXOXO7
॥१६॥
For Private & Personal use only