SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ XOX उत्तरा० अवचूर्णिः हरिकेशीयमध्ययनम् १२ ॥९ ॥ M यक्षवचनम् गाथा २, एतानि प्रागुक्तानि तस्या वचनानि श्रुत्वा, पल्या-यज्ञवाटेशस्य सोमदेवपुरोहितस्य, तस्यैव वा मुनेरिति गम्यं, भद्राया-भद्राभिधानायाः, सुभाषितानि-सूक्तानि, वचनानीति योज्यं, ऋषेस्तस्यैव मुनेः, सूत्रत्वाद्वैयावृत्त्यार्थ-प्रत्यनीकनिवारणार्थ, यक्षा बहुवचनं यक्षपरिवारस्य बहुत्वात् कुमारान् विनिवारयन्ति-विशेषेणोपनतो निवारयन्ति, तथा ते यक्षा घोररूपारौद्राकारधारिणः स्थितारन्तरिक्षे-आकाशे, असुरा-असुरभावान्वितत्वात्, तस्मिन् यज्ञपाटे तमुपसर्गकारिणं जन-छात्रलोकं ताडयन्ति-प्रन्ति, ततस्तान् कुमारान् भिन्नदेहान्-यक्षप्रहारैर्विदारिताङ्गान् रुधिरं वमन्तः-उद्गिरन्तो दृष्ट्वा भद्रा सैव-कौश-| लिकराजसुता इदं वक्ष्यमाणं वचनव्यत्ययादाह-बेते, भूयः-पुनः॥ २४-२५ ॥ ३८२-३८३ ॥ गिरि नहेहिं खणह, अयं दंतेहिं खायह। जायतेयं पायेहिं हणह, जे भिक्खुं अवमन्नह ॥ ३८४ ।। आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरकमो य । अगणिं व पक्खंद पयंगसेणा, जे भिक्खुं भत्तकाले वहेह ॥ ३८५ ॥ सीसेण एवं सरणं उवेह, समागया सव्वजणेण तुम्हे । जइ इच्छह जीवियं वा धणं वा, लोगपि एसो कुविओ डहिज्जा ॥ ३८६॥ गाथा ३, गिरि-पर्वतं नखैः खनथेव खनथ, इह च मुख्यखननक्रियाद्यसम्भवादिववतिमन्तरेणाप्युपमार्थो गम्यते, एवं सर्वत्र XI ज्ञेयं, अयो-लोहं दन्तैः खादथेव खादथ, जाततेजसं-अग्निं, पादैहथेव हथ-ताडयथ ये यूर्य, भिक्षु प्रक्रमादेनं अवमन्यथ ९१।। Jain Education a l For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy