________________
a-KOKOKeXOXOXOXOXOXOXOXOXOXi
| गम्यं, तथापि अपेर्गम्यत्वान्मनसापि न ध्याता-नाभिलषिता, प्रक्रमादेतेन मुनिना, कीडशेन? नरेन्द्रदेवेन्द्रामिवन्दितेन-स्तुतेन, अत एव येनास्मि अहं वान्ता-त्यक्ता ऋषिणा स एष-युष्माभियः कदर्थयितुमारब्धः, ततो न युक्तमेतत् , पुनरिममेवार्थ समर्थयन्तीत्याह-एष एव स न मनागप्यत्र संशयः, उग्रं-दारुणं कर्म शत्रु प्रति तपोऽस्येत्युग्रतपाः, अत एव महात्मा जितेन्द्रियः संयतः ब्रह्मचारी, स क इत्याह-यो मां तदा नेच्छति-नाभिलपति दीयमानां, केन?, पित्रा स्वयं, न तु प्रधानप्रेषणादिना, कोशलिकेन राज्ञा, तदनेन निस्पृहत्वमुक्तं, पुनस्तन्माहात्म्यमाह-महायशा एष-प्रत्यक्षः महानुभाग:-अतिशयाचिन्त्यशक्तिः, घोरव्रतोधृतदुर्द्धरमहाव्रतः, घोरपराक्रमश्च-कषायजयं प्रति रौद्रसामर्थ्यः, अयमीहक् ततः किमित्याह-मैनं यति हीलयत-अवधूतं पश्यत, अहीलनीयं-अवज्ञातुमनुचितं, किमित्यत आह-मा सर्वान् तेजसा-तपोमाहात्म्येन मे-भवतो निद्धोक्षीत्-भस्मसात्कार्षीत् , अयं हि हीलितो रुष्टः सन् सर्वमपि भस्मासादेव कुर्यादिति भावः ॥ २१-२३ ॥ ३७९-३८१ ॥ अत्रान्तरे मा भूदेतस्या वचो मृषेति यद्यक्षः कृतवांस्तदाह
एयाइं तीसे वयणाइ सुच्चा, पत्तीइ भद्दाइ सुभासियाई । इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणि पात(वार पा०)यंति ॥ ३८२ ॥ ते घोररूवा ठिय अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ॥ ३८३ ॥
भद्रावचनं
सत्तरा०१६
JainEducation
For Private & Personal use only