________________
उत्तरा०
अवचूर्णिः
॥ ९० ॥
Jain Education
रणो तहिं कोसलियम्स धूया, भद्दत्ति नामेण अणिदियंगी । तं पासिया संजय हम्ममाणं, कुद्धे कुमारे परिनिव्ववेइ ॥ ३७८ ॥
अस्मिंश्चावसरे राज्ञो - नृपतेः, तत्र यज्ञपाटे कोशलायां भवः कौशलिकस्तस्य पुत्री भद्रेति नाम्नी अनिन्दिताङ्गी - चारुशरीरा, तं हरिकेशबलं दृष्ट्वा संयतं तस्यामप्यवस्थायां हिंसादेरुपरतं हन्यमानं - दण्डादिभिस्ताड्यमानं, क्रुद्धान् कुमारान् परिनिर्वापयतिउपशमयति ॥ २० ॥ ३७८ ॥
सा च तान्परिनिर्वापयन्ती तस्य माहात्म्यमतिनिःस्पृहतां चाह
देवाभिओगेण निओइएणं, दिन्ना मु रण्णा मणसा न झाया । नरिंददेविंदऽभिवंदिएणं, जेणामि वंता इसिणा स एसो ॥ ३७९ ॥ सोहु सो उगतो महप्पा, जिइंदिओ संजओ बंभयारी । जो मे तथा नेच्छई दिजमाणी, पिउणा सयं कोसलिएण रण्णा ॥ ३८० ॥ महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो य ।
मा एवं हीलह अहीलणिज्जं, मा सब्वे तेएण भे निहिज्जा ॥ ३८९ ॥
गाथा ३, देवस्याभियोगो - बलात्कारस्तेन नियोजितेन - व्यापारितेन दत्ताऽस्मि, केन ? - राज्ञा प्रक्रमात् कोशलिकेन यस्मा इति
For Private & Personal Use Only
(aXaX
हरिकेशीयमध्ययनम्
१२
भद्रावचनम्
॥ ९० ॥
inelibrary.org