SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ९० ॥ Jain Education रणो तहिं कोसलियम्स धूया, भद्दत्ति नामेण अणिदियंगी । तं पासिया संजय हम्ममाणं, कुद्धे कुमारे परिनिव्ववेइ ॥ ३७८ ॥ अस्मिंश्चावसरे राज्ञो - नृपतेः, तत्र यज्ञपाटे कोशलायां भवः कौशलिकस्तस्य पुत्री भद्रेति नाम्नी अनिन्दिताङ्गी - चारुशरीरा, तं हरिकेशबलं दृष्ट्वा संयतं तस्यामप्यवस्थायां हिंसादेरुपरतं हन्यमानं - दण्डादिभिस्ताड्यमानं, क्रुद्धान् कुमारान् परिनिर्वापयतिउपशमयति ॥ २० ॥ ३७८ ॥ सा च तान्परिनिर्वापयन्ती तस्य माहात्म्यमतिनिःस्पृहतां चाह देवाभिओगेण निओइएणं, दिन्ना मु रण्णा मणसा न झाया । नरिंददेविंदऽभिवंदिएणं, जेणामि वंता इसिणा स एसो ॥ ३७९ ॥ सोहु सो उगतो महप्पा, जिइंदिओ संजओ बंभयारी । जो मे तथा नेच्छई दिजमाणी, पिउणा सयं कोसलिएण रण्णा ॥ ३८० ॥ महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो य । मा एवं हीलह अहीलणिज्जं, मा सब्वे तेएण भे निहिज्जा ॥ ३८९ ॥ गाथा ३, देवस्याभियोगो - बलात्कारस्तेन नियोजितेन - व्यापारितेन दत्ताऽस्मि, केन ? - राज्ञा प्रक्रमात् कोशलिकेन यस्मा इति For Private & Personal Use Only (aXaX हरिकेशीयमध्ययनम् १२ भद्रावचनम् ॥ ९० ॥ inelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy