SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ केशीयमध्ययनम् १२ उत्तरा ते प्राहुःअवचूर्णिः खेत्ताणि अम्हं विइयाणि लोए, जहिं पकिन्ना विरुहंति पुण्णा। जे माहणा जाइविजोववेया, ताई तु खित्ताई सुपेसलाई ॥ ३७१ ॥ ॥८८॥ क्षेत्राणीति क्षेत्रोपमानि पात्राण्यस्माकं विदितानि-ज्ञातानि वर्तन्त इति शेषः, सुब्ब्यत्ययाद्येषु प्रकीर्णानि-दत्तानि अशनाबदानीति शेषः, विरोहन्ति-जन्मान्तरोपस्थानतः प्रादुर्भवन्ति पूर्णानि-समस्तानि, कानि पुनस्तानीत्याह-ये ब्राह्मणा जातिविद्योपताः तान्येव क्षेत्राणि, शोभनानि-प्रीतिकराणि वा, न तु भवादृशानि शूद्रजातीनि वेदादिविद्याबहिष्कृतानीति, यदुक्तं-" सममश्रोत्रिये दान, द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥१॥"॥ १३ ॥ ३७१ ॥ यक्ष आह कोहो य माणो य वहो य जेसिं, मोसं अदत्तं च परिग्गरं च । ते माहणा जाइविजाविही(प्रह)णा, ताई तु खित्ताई सुपावयाइं ॥ ३७२ ॥ क्रोधश्च मानश्च, चान्मायालोभी येषां प्रक्रमाद्भवतां, मृषा 'सत्यभामा सत्ये तिवत्पदैकदेशस्य दर्शनाददत्तादानं, चान्मैथुनं *च, अस्तीति सर्वत्र गम्यं, ते इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविहीनाः, यतः-"एकवर्णमिदं सर्व, पूर्वमासीद्युधिष्ठिर!। क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥१॥" "ब्राह्मणो ब्रह्मचर्येण, यथा शल्येन शल्लिकः” इति वचनात्, ब्राह्मण क्रोधायुपेत ब्राह्मणे क्षेत्राभावः * Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy