________________
तथा
मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खट्ठा बंभइजमि, जन्नवाडमुवडिओ ॥ ३६१॥ मनोगुप्त्या गुप्तः संवृतो मयूरव्यंसकादित्वान्मध्यपदलोपीसमासान्मनोगुप्तः, एवं वाग्गुप्तो-निरुद्धवाक्प्रसरः, कायगुप्तंअसत्कायक्रियाविकला, जितेन्द्रियः पुनरुपादानं अस्य कदाचित्कत्वनिरासार्थ अतिशयख्यापनार्थ च, भिक्षार्थ, ब्रह्मणां-विप्राणां इज्या-यजनं यस्मिन् , सुब्ब्यत्ययात् यज्ञपाटे वा उपस्थितः-प्राप्तः ॥ ३६१ ॥ तं च तत्रायातं समीक्ष्य तत्रत्यलोका यदकुर्वस्तदाह
तं पासिऊणमिजंतं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसंति अणारिया ।। ३६२॥ तमिति बलनामानं दृष्ट्वा आयान्तं-आगच्छन्तं, तपसा परिशोषितं-कृशीकृतं, तथा प्रान्त-जीर्णमलिनत्वादिभिरसारं उपधिःवर्षाकल्पादिः, स एव उपकरण-धर्मशरीरोपष्टम्भहेतुरस्येति प्रान्तोपध्युपकरणस्तं उपहसन्ति अनार्या:-म्लेच्छाः, ततश्चानार्या इवानार्याः साधुनिन्दादिना ॥ ३६२॥ कथं पुनरनार्याः कथं चोपहसितवन्तस्ते इत्याहजाइमयं पडिथद्धा, हिंसगा अजिइंदिया। अबंभचारिणो बाला, इमं वयणमब्बवी ॥ ३६३ ॥
कयरे(को रे पा०)आगच्छइ दित्तरूवे !, काले विकराले फोकनासे। ओमचेलए पंसुपिसायभूए, संकरदूसं परिहिय कंठे ॥ ३६४ ॥
हरिकेशि
स्वरूप विप्राणां प्रलापश्च
Jain Education
G
onal
For Privale & Personal use only
Lainelibrary.org