________________
॥ अथ द्वादशं हरिकेशीयमध्ययनम् ।
अनंतराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपः कार्यमिति ख्यापनार्थ तपःसमृद्धिरुपवर्ण्यते हरिकेशिनिदर्शनेनसोवागकुलसंभूओ, गु(अ पा०)णुत्तरधरो मुणी। हरिएस बलो नाम, आसी भिक्खू जिइंदिओ ॥ ३५९ ॥ ___ अत्र सम्प्रदायो यथा (६० ४४)
मथुरायां शंखो नाम युवराजा प्रव्रज्य विहरन् गजपुरं गतः, तत्र भिक्षां हिण्डन्नेकां रथ्यां प्राप्तः, साऽत्युष्णकाले केनापि न *तपस्समृद्वौ शक्यते अतिक्रमयितुं, योऽजानस्तत्र याति स म्रियते, तस्या नाम हुतवहरथ्येति जातं, एषा रथ्या निर्वहतीति साधुना पृष्टे
हरिकेशिपुरोहितपुत्रो विद्विष्टोऽवदत्-निर्वहति, साधोर्गच्छतस्तपःप्रभावाच्छीतीभूता सा दृष्ट्वा प्रबुद्धः स, प्रबजितो, जातिरूपमदं कृत्वा दृष्टान्तः
खर्गतः, ततश्युत्वा मृतगङ्गातीरे बलकोट्टनामानो हरिकेशास्तेषां पतिरपि बलकोट्टः, तस्य गौरी गान्धारी भार्ये, गौरीकुक्षे | स उत्पेदे, सा स्वप्ने वसन्तमासं तत्र चूतं पुष्पितं चापश्यत् , स्वप्नपाठकैः पुत्रफलकथनं, समये जातः, स पूर्वकर्मणा कालो | विरूपः, बलनाम कृतं, स कलहप्रियोऽमर्षणं, अन्यदा कस्मिंश्चिदुत्सवे ते सम्भूय मांसमश्नन्ति सुरां च पिबन्ति, स तन्मध्ये
प्रवेशं न लभते यावत्तावत्तत्राहिरागात्, तैर्मारितश्च, ततः क्षणेन भेरुण्डसर्प आगात्, तैर्निर्विषोऽयमिति ज्ञात्वा जीवन्मुक्तः, a तं दृष्ट्वा बलोऽचिन्तयत्-'अहो स्वदोषेणैव जीवाः क्लिश्यन्ते, तस्माद् “भद्दएणेव होअव्वं, पावइ भद्दाणि भद्दओ। सविसो
उत्तरा०१५
Jain Education
onal
For Privale & Personal use only
Mahainelibrary.org