SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ K उत्तरा० अवचूर्णिः इत्थं बहुश्रुतगुणवर्णनात्मिकां पूजामुक्त्वा शिष्योपदेशमाहतम्हा सुयमहिढेजा, उत्तमहगवेसए । जेणऽप्पाणं परं चेव, सिद्धिं संपाउणिजासि ॥ ३५८ ॥ त्तिबेमि॥ यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणास्तस्मात् श्रुतं अधितिष्ठेत्-अध्ययनश्रवणचिन्तनादिनाऽऽआश्रयेत् , उत्तमोऽर्थःप्रयोजनं, स च मोक्ष एव तं गवेषयति-अन्वेषतीति, उत्तमार्थगवेषकः, येन किं स्यादित्याह-येन श्रुताश्रयणेन आत्मानं परं चान्यं तपस्व्यादिकं, एव अवधारणे, भिन्नक्रमश्च, ततः सिद्धिं-मुक्तिं सम्प्रापयेदेव, नेह कश्चित्सन्देहः ॥ ३२॥ ३५८ ॥ बहुश्रुत पूजाध्ययन ११ ॥८४॥ इति बहुश्रुतपूजाध्ययनावचूरिः॥ शिष्योपदेश XXXXOXOXOX**ox ॥ इति श्रीउत्तराध्ययने एकादशस्य बहुश्रुत पूजाध्ययनस्य अवचूरिः समाप्ता ॥ X ॥८ ॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy