________________
K
उत्तरा० अवचूर्णिः
इत्थं बहुश्रुतगुणवर्णनात्मिकां पूजामुक्त्वा शिष्योपदेशमाहतम्हा सुयमहिढेजा, उत्तमहगवेसए । जेणऽप्पाणं परं चेव, सिद्धिं संपाउणिजासि ॥ ३५८ ॥ त्तिबेमि॥ यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणास्तस्मात् श्रुतं अधितिष्ठेत्-अध्ययनश्रवणचिन्तनादिनाऽऽआश्रयेत् , उत्तमोऽर्थःप्रयोजनं, स च मोक्ष एव तं गवेषयति-अन्वेषतीति, उत्तमार्थगवेषकः, येन किं स्यादित्याह-येन श्रुताश्रयणेन आत्मानं परं चान्यं तपस्व्यादिकं, एव अवधारणे, भिन्नक्रमश्च, ततः सिद्धिं-मुक्तिं सम्प्रापयेदेव, नेह कश्चित्सन्देहः ॥ ३२॥ ३५८ ॥
बहुश्रुत
पूजाध्ययन ११
॥८४॥
इति बहुश्रुतपूजाध्ययनावचूरिः॥
शिष्योपदेश
XXXXOXOXOX**ox
॥ इति श्रीउत्तराध्ययने एकादशस्य बहुश्रुत
पूजाध्ययनस्य अवचूरिः समाप्ता ॥
X
॥८
॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org