SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ XOXOXOXO उत्तरा० यथा सा दुमाणां मध्ये प्रवरा जम्बूः नाम्ना सुदर्शना नाम सुदर्शना, न हि यथेयममृतोपमफला देवाद्याश्रयश्च तथा अन्यः बहुश्रुतअवचूर्णिः कश्चिद् दुमोऽस्ति, सा च कस्येत्याह-अनादृतस्य नाम्नः-जम्बूद्वीपेशव्यन्तरसुरस्याश्रयत्वेन सम्बन्धिनी, सोऽप्यमृतोपमफल- पूजा* कल्पश्रुतान्वितो देवादीनामपि च पूज्यतया अभिगमनीयः, शेषदुमोपमसाधुषु प्रधानश्च स्यात् ॥ २७ ॥ ३५३ ॥ ध्ययनम् जहा सा नईण पवरा, सलिला सागरंगमा । सीया नीलवंतपवहा(भवा पा०), एवं०॥ ३५४ ॥ नदीनां प्रवरा सलिलमस्या अस्तीति 'अभ्राद्यप्रत्यये' सलिला-नदी, सागरङ्गमा-समुद्रपातिनी, न तु क्षुद्रनदीवदपान्तराल एव विशीयते, (शीता), नीलवतः प्रवहतीति नीलवत्प्रवहा, सोऽपि नदीनामिवान्यसाधूनामशेषश्रुतज्ञानिनां वा मध्ये प्रधानो विमलजलकल्पश्रुतान्वितश्च, तथा सागरमिव मुक्तिमेवासी गच्छति, तदुचितानुष्ठाने प्रवृत्तत्वात् , न चान्यतीर्थ्यानामिव जम्बूशीतादेवादिभववाञ्छा तथा च कथमस्य तेषामिव प्रायोऽपान्तरालवस्थानं, नीलवत्तुल्याच्चोच्छ्रितोच्छ्रितमहाकुलादेवास्य प्रसूतिश्चम मन्दरा ग्रुपमाः स्यात् ॥ २८ ॥ ३५४॥ जहा से नगाण पवरे, सुमहं मंदरे गिरी । नाणोसहिपज्जलिए, एवं०॥ ३९५ ।। > नगानां-पर्वतानां मध्ये प्रवरः, इह पूर्वत्र व निर्धारणे षष्ठी, सुमहान्-अत्युच्चः, मन्दरो गिरिः-मेरुपर्वतः, प्रज्वलिता * नानौषधयोऽस्मिन्निति प्रज्वलितनानौषधिः, प्राकृतत्वात् पूर्वापरनिपातः, ता ह्यतिशायिन्यः प्रज्वलन्त्य एवासत इति, एवं मेरुवत् ॥८३ ॥ सोऽपि श्रुतमाहात्म्येनात्यन्तस्थिर इति शेषगिरिकल्पापरस्थिरसाध्वपेक्षया प्रवर एव आमपौषध्यादिलब्धिभिः तमस्यपि प्रकाशकश्च स्यात् ॥ २९ ॥ ३५५ ॥ Jain Educati MANDainelibrary.org o For Private & Personal Use Only nal
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy