SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥। ८२ ।। चतसृष्वपि दिवन्तः- पर्यन्तः - एकत्र हिमवान् अन्यासु त्रिदिक्षु समुद्रः स्वसम्बन्धितया अस्येति चतुरन्तः, यद्वा चतुभिर्हयगजरथनरात्मकैरन्तः - शत्रुविनाशात्मको यस्येति स तथा, चक्रवर्त्ती - षट्खण्ड भरतेशः महर्द्धिको दिव्यानुकारिलक्ष्मीकः, चतुर्दशरत्नाधिपः, सोप्यासमुद्रान्तमहीख्यातकीर्त्तिस्तिसृषु दिक्षु, अन्यत्र हिमवत्स्थबन्दीभूतविद्याधरवृन्दख्यातकीर्तिश्चेति दिक्चतुष्टयव्यापिकीर्त्तितया चतुरन्त उच्यते, चतुर्भिर्वा दानादिधर्मैः अन्तःकर्मारिविनाशः अस्येति स तथा, ऋद्धयश्चामषैषध्यादयः 'चक्रवर्त्तिनमपि योधयेदित्येवंविधपुला कलन्ध्यादयश्च महत्य एवास्य स्युः, सन्ति चास्यापि चतुर्दशरलोपमानि सर्वातिशयनिधानानि पूर्वाणीति न कथं चक्रवर्त्तितुल्यता अस्येति ॥ २२ ॥ ३४८ ॥ जहा से सहस्सक्खे, वज्जपाणी पुरंदरे । सक्के देवाहिवई, एवं० ॥ ३४९ ॥ सहस्रमणामस्येति सहस्राक्षः, अत्र च सम्प्रदायः- “सहस्सक्खेत्ति पंचमंपि सयाई देवाणं तस्स, तेसिं सहस्समक्खीणं, तेसिं नीइए विक्कमइ, अहवा-जं सहस्सणं अच्छीणं दीसइ तं सो दोहिं अच्छीहिं अन्भहियतरागं दीसइ । " वज्रं पाणाव वज्रपाणिः, लोकोक्तया पूर्दारणात्पुरन्दरः, क ईदृगित्याह - शक्रः - देवाधिपतिः सोऽपि श्रुतज्ञानेन नेत्रसहस्रेणैव जानीते, वज्रलक्षणस्य पाणौ सम्भवात् वज्रपाणिः, पूश्च शरीरमप्युच्यते, तद्विकृष्टतपोऽनुष्ठानतो दारयतीति पुरन्दरः, शक्रवद्, देवैरपि धर्मेऽत्यन्तनिश्चलतया पूज्य इति तत्पतिरप्युच्यते ॥ २३ ॥ ३४९ ॥ जहा से तिमिरविद्धंसे, उत्तिद्वंति दिवायरे । जलते इव तेएणं, एवं० ॥ ३५० ॥ Jain Education onal For Private & Personal Use Only CXCXCXX CXXX XXXXX बहुश्रुत पूजा ध्ययनम् ११ चक्रवर्ति | देवेन्द्रोपमे ॥ ८२ ॥ inelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy