________________
Xok
आकीर्ण-सुगुणाश्वं समारूढः-अध्यासितः आकीर्णसमारूढः, शूरः-सुभटः दृढपराक्रमो-गाढशरीरसामर्थ्यः, उभयतः- बहुश्रुतअवचूर्णिः वामतो दक्षिणतोऽग्रतः पृष्ठतो वा, नन्दीघोषेण-द्वादशतूर्यनिनादेन, यद्वाशीर्वचनानि नान्दी जीयास्त्वमित्यादीनि तद् घोषण पूजा
बन्दीकृतेन, लक्षणे तृतीया, यथैवंविधः शूरो न केनचिदभिभूयते, न चान्यस्तदाश्रितः, तथा अयमपि जिनप्रवचनाश्वाश्रितो ध्ययनम् ॥८ ॥
दृप्यत् परवादिदर्शनेऽपि चात्रस्तस्तजये समर्थः, उभयतो-दिनरजन्योः स्वाध्यायघोषरूपेण स्वपरपक्षयो; चिरं जीवत्वन्वासौ
येनानेन प्रवचनमुद्दीपितं इत्याद्याशीर्वादात्मकेन नान्दीघोषेणोपलक्षितः, परतीर्थिभिर्नाभिभवितुं शक्यो, न च तदा*श्रितोऽन्योऽपि ॥ १७॥ ३४३॥
कुञ्जरवृषभोजहा करेणुपरिकिण्णे, कुंजरे सहिहायणे । बलवंते अप्पडिहए, एवं० ॥ ३४४ ॥
पमाभ्यां करेणुपरिकीर्णो-हस्तिनीभिः परिवृतः कुञ्जरः षष्टिहायनः-पष्टिवर्षप्रमाणः तस्य हि एतावत्कालं यावत्प्रतिवर्ष बलोपचयः, बहुश्रुतस्तवः अप्रतिहतो मदोत्कटैरप्यन्यैर्गजैः, सोऽपि करेणुभिरिव परप्रसरनिरोधिनीभिरौत्पत्तिक्यादिबुद्धिभिर्विद्याभिश्च वृतः, षष्टिहायनतया चात्यंतस्थिरमतिः, अत एव च बलवत्त्वेनाप्रतिहतो भवति, दर्शनोपहन्तृभिर्बहुभिरपि न प्रतिहन्तुं शक्यते ॥१८॥३४४॥ जहा से तिक्खसिंगे, जायक्खंधे विरायइ । वसभे जूहाहिवती, एवं० ॥ ३४५ ॥
F८१॥ तीक्ष्णे-निशिताग्रे शृङ्गे यस्य स तथा, जातः-उपचितीभूतः स्कन्धो यस्येति स तथा, समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं Xचेदं, विराजते, वृषभो यूथस्य-गवां समूहस्याधिपतिः सन् , सोऽपि परपक्षभेत्तृतया तीक्ष्णाभ्यां स्वपरशास्त्राभ्यां शृङ्गाभ्यामिवो
Jain Education
national
For Private & Personal use only
RANMainelibrary.org