SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOXOXOXOXOXXakakakeXO यथा-शङ्के पयो-दुग्धं, निहितं-न्यस्तं, द्विधापि-स्वसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनापि विराजते, तत्र हि न तत्कलुषी भवति न चाम्लं नापि च परिश्रवति, एवमुक्तनीत्या बहुश्रुते सुब्व्यत्ययाद्भिक्षी, धर्मो-यतिधर्मः, कीर्तिः तथा श्रुतं-आगमो विराजते इति सम्बन्धः, यद्यपि धर्मकीर्तिश्रुतानि निरुपलेपतादिगुणेन स्वतः शोभाभाञ्जि तथापि मिथ्यात्वादिकालुष्यविगमतो निर्मलतादिगुणेन शङ्ख इव पयो बहुश्रुते स्थितान्याश्रयगुणेन विशेषतः शोभन्ते, तान्यपि हि न तत्र मालिन्यमन्यथाभावं हानि वा कदापि प्रतिपद्यते, अन्यत्र त्वन्यथाभूतभाजनस्थपयोवदन्यथापि स्युः॥१५॥ ३४१॥ पुनबहुश्रुतस्तवमाह जहा से कंबोआणं, आइन्ने कथए सिया। आसे जवेण पवरे, एवं हवइ बहुस्सुए ॥ ३४२ ॥ ___ यथा-येन प्रकारेण सः प्रतीतः कम्बोजानां-कम्बोजदेशोद्भवानां प्रक्रमादश्वानां मध्ये आकीर्णो-व्याप्तः, शीलादिगुणैः इति गम्यं, कन्थकः-प्रधानोऽश्वो, यः किल दृषच्छकलभृतकुतुपनिपतनध्वनेने त्रस्यति, स्यात्-भवेद् , अश्वः-तुरङ्गमः, जवेन| वेगेन प्रवरः प्रधानः, एवमितीदृशो भवती बहुश्रुतः, जैना हि वतिनो कम्बोजा इवाश्वेषु जातिजवादिगुणैरन्यधार्मिकापेक्षया श्रुतशीलादिभिश्च वरा एव, अयं त्वाकीर्णकन्थाश्ववत्तेष्वपि प्रवरः ॥ १६ ॥ ३४२॥ FoxaxXOOXAXXXXXXX | बहुश्रुतापा जहाइन्नसमारूढे, सूरे दढपरकमे । उभओ नंदिघोसेणं, एवं हवइ बहुस्सुए ॥ ३४३ ॥ Jain Educatio n al For Privale & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy