SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ H उत्तरा० अवचूर्णिः बहुश्रुत पूजाध्ययन कुलीनतां गच्छत्युरिक्षप्तभारनिर्वाहणादिनेत्यभिजातिगः १३, ह्रीमान्-कथञ्चित् कलुषाशयत्वेऽपि अकार्यमाचरन् लज्जते १४, प्रतिसंलीनो-गुरुसकाशे अन्यत्र वा निरर्थकं न यतस्ततश्चेष्टते १५, प्रस्तुतमुपसंहरन्नाह-सुविनीतः-एवंविधगुणान्वित इत्युच्यते | ॥१०-१३ ॥ ३३६-३३९ ॥ यश्चैवं विनीतः स कीदृग् स्यादित्याह वसे गुरुकुले निचं, जोगवं उवहाणवं । पियंकरे पियंवाई, से सिक्खं लडुमरिहति ॥ ३४०॥ वसेत् गुरूणां-आचार्यादीनां कुलं-अन्वयो गच्छस्तस्मिन् , गुर्वाज्ञोपलक्षणं च कूलग्रहणं, नित्यं-यावज्जीवमपि गुर्वाज्ञायामेव प्रतिष्ठेदितिभावः, योगवान्-धर्मव्यापारवान् , उपधानं-अङ्गानाध्ययनादौ यथायोगमाचाम्लादितपोविशेषस्तद्वान्, प्रियङ्करः सर्वेषां केनचिदपकृतोऽपि न प्रतिकूलमाचरति, अत एव केनचिदप्रियमुक्तोऽपि प्रियवादी, यद्वा प्रियङ्करः-आचार्यादेरभिमताहारादिनाऽनुकूलकारी, एवं प्रियवाद्यपि-आचार्याभिप्रायानुवर्तितयैव वक्ता, तथा चास्य को गुण? इत्याह-सः-एवं गुणयुक्तः शोभां शिक्षा-शास्त्रार्थग्रहणादिरूपां लब्धुमर्हति-योग्यो भवति, नान्या, तथा च यः शिक्षा लभते स बहुश्रुत इतरस्त्वन्यथेति | भावः ॥ १४ ॥ ३४॥ एव सविपक्षं बहुश्रुतमुक्त्वा प्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारं तस्यैव स्तवद्वारेणाहजहा-संखंमि पयं निहितं, दुहओवि विरायइ । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ॥ ३४१ ॥ XXXXXXXXXXXX सादिगुणोपेतस विनीतस्य বিদ্ধ Jain Education billiona For Privale & Personal use only hinelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy