________________
*9*9*c*CXCXOXO
अप्पं च अहिक्खिवति, पबंधं च ण कुत्र्वइ । मित्तिज्जमाणो भजति, सुयं लद्धुं न मज्जति ॥ ३३७ ॥ न य पावपरिक्खेवी, न य मित्तेसु कुप्पति । अप्पियस्सावि मित्तस्स, रहे कल्लाण भासइ ॥ ३३८ ॥ कलहडमरवज्जए, बुद्धे (अ) अभिआइए । हिरिमं पिडिसलिणो, सुविणीएत्ति वुच्च ॥ ३३९ ॥ अथ पञ्चदशभिः स्थानैः प्रकारैः सुविनीत इत्युच्यते, तान्येवाह - नीचं - अनुद्धतं यथा स्यादेवं वर्त्तत इत्येवंशीलो नीचवर्त्ती, कोsर्थः ? गुरुषु न्यग्वृत्तिमान् १, अचपलो - नारब्धकार्य प्रत्यस्थिरो, यद्वा चपलो - गति १ स्थान २ भाषा ३ भाव ४ भेदचतुर्द्धा तत्र गतिचपलो द्रुतचारी १, स्थानचपलो यस्तिष्ठन्नपि हस्तादिभिश्चलन् २, भाषाचपलोऽसदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाच्चतुर्द्धा तत्र त्रयः सुगमाः, अदेशकालप्रलापी तु अतीते कार्ये यो वक्ति, यदीदं तत्र देशकाले वा अकरिष्यत् ततः सुन्दरमभविष्यत्, भावचपलः सूत्रेऽर्थे वा असमाप्ते एव योऽन्यं गृह्णाति ४, न तथा चपलः अचपलः २, अमायी - शुभाहारादौ न गुर्वादिवञ्चकः ३, अकुतूहलो - न कुहुकेन्द्रजालाद्यवलोकनरतः ४, अल्पशब्दोऽभावार्थः, ततो नैव कञ्चनाधिक्षिपति ५, प्रबन्धं चोक्तरूपं न करोति ६, मित्रीयमाण उक्तन्यायेन भजते- मित्रीयितारमुपकुरुते, न तु प्रत्युपकारं प्रत्यसमर्थः कृतघ्नो वा भवेत् ७, श्रुतं लब्ध्वा न माद्यति, किंतु मददोषपरिज्ञानतः सुतरामेव नमति ८, न च नैव पापपरिक्षेपी प्राग्वत् ९, न च मित्रेभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि कुप्यति १०, अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते, अयमर्थेमित्रमिति यः प्रतिपन्नस्तस्यापराधशतेष्वपि एकमपि सुकृतमनुस्मरन् न रहस्यपि तद्दोषं वक्ति ११, कलहश्च - वाचिको विग्रहो डमरं च - पाणिघातादिजस्तद्वर्जकः १२, बुद्धो - बुद्धिमान्, एतच्च सर्वत्रानुगम्यत एवेति नेष्टसंख्याविरोधः, अभिजाति
Jain Education National
For Private & Personal Use Only
**************
अविनीतस्थानान
w.jainelibrary.org