SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उत्तरा अवचूर्णिः ॥७९॥ XXXX बहुश्रुत ध्ययनम् अविनीत वमति-त्यजति, प्रस्तावात् मित्रीयितारं मैत्री वा, कोऽर्थः?, यदि कश्चिद्धार्मिकतया वक्ति, यथा-त्वं न वेत्सि इत्यहं तव पात्रं लेपयामि, ततोऽसौ प्रत्युपकारभयादेव वक्ति-ममालमेतेन, कृतमपि वा कृतघ्नतया न मन्यते इति वमतीत्युच्यते ३, अपेगम्यत्वात् श्रुतमपि लब्ध्वा-प्राप्य माद्यति-दर्प याति, कोऽर्थः, श्रुतं हि मदापहारहेतुः, स तु तेनापि दृप्यति ४, तथा अपेः संभाव्यत एतद् , यथा असौ पापः कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति-तिरस्कुरुत इत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति गम्यं ५, तथा सुब्व्यत्ययादपेर्भिन्नक्रमत्वात् मित्रेभ्योऽपि कुप्यति-क्रुध्यति ६, सुप्रियस्यापि-अतिवल्लभस्यापि मित्रस्य रहसि-एकान्ते भाषते-वक्ति पापमेव-पापकं, कोऽर्थः ? अग्रतः प्रियं वक्ति पृष्ठतस्तु दोषमेव ७, तथा प्रकीर्ण असम्बद्धं वदतीति प्रकीर्णवादी, वस्तुतत्त्वविचारेऽपि यत्किंचनवादीत्यर्थः, यद्वा यः पात्रमिदमपात्रं चेत्यपरीक्ष्यैव कथञ्चिदधिगत श्रुतरहस्यं वदतीत्येवं शीलः स प्रकीर्णवादीति, प्रतिज्ञया वा इदमित्थमेवेत्येकान्तरूपया वदनशीलः प्रतिज्ञावादी ८, द्रोहणशीलो द्रोग्धा, न मित्रमपि अनभिद्रुह्यास्ते ९, स्तब्धः तपस्व्यहमित्याद्यहक्कृतिमान १०, लुब्धः-अन्नादिषु अभिकासावान् ११, अनिग्रहः प्राग्वत् १२, असंविभजनशीलोऽपि असंविभागी-नाहारादिकमवाप्यापि गर्द्धनोऽन्यस्मै स्वल्पमपि यच्छति, किंतु आत्मानमेव पोषयति १३, अप्रीतिकरो-दृश्यमानः सम्भाष्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति १४, एवंविधदोषान्वितोऽविनीत इत्युच्यते इति निगमनम् ॥ ६-९॥ ३३२-३३५॥ इत्थमविनीतस्थानान्युक्त्वाऽधुना विनीतस्थानान्याहअह पन्नरसहिं ठाणेहिं, सुविणीएत्ति वुच्चई । नीयावित्ती अचवले, अमाई अकुऊहले ॥ ३३६ ॥ स्थानानि ॥७९॥ Sain Education For Private Personal use only Mainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy