SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः बहुश्रुत पूजाध्ययनम् ॥७८॥ XOXOXOXXXXXXXXXX कुतः पुनरीशमबहुश्रुतत्वं बहुश्रुतत्वं वा लभ्यत इत्याहअह पंचहि ठाणेहि, जेहिं सिक्खा न लब्भइ। थंभा कोहा पमाएणं, रोगेणालस्सेण य॥ ३२९ ।। अह अट्टहिं ठाणेहिं, सिक्वासीलेत्ति वुचः । अहस्सिरे सयाईते, न य मम्ममुयाहरे ॥ ३३० ॥ नासीले ण विसीले, ण सिया अइलोलुए। अकोहगे सचरए, सिक्खासी लेत्ति वुच्चइ ॥ ३३१ ॥ अथेत्युपन्यासे, पञ्चभिः-पञ्चसंख्यैः, तिष्ठन्त्येषु कर्मवशगा जीवा इति स्थानानि तैः स्थानः, यैर्वक्ष्यमाणैतुभिः शिक्षा-ग्रहणासेवनात्मिका न लभ्यते-नावाप्यते, तैरीदृशमबहूश्रुतत्वमवाप्यत इति शेषः, कैः पुनः सा न लभ्यते इत्याह-स्तम्भाद् मानात् १, क्रोधात् २, प्रमादेन-मद्यविषयादिना ३, रोगेन-गलत्कुष्ठादिना ४, आलस्येन-अनुत्साहादिना ५, शिक्षा न लभ्यते इति प्रक्रमः, चः समस्तानां व्यस्तानां चैषां हेतुत्वं द्योतयति ॥ ३॥ ३२९ ॥ .. इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्वहेतूनाह__ अथाष्टभिः स्थानैः शिक्षां शीलयति-अभ्यस्यति शिक्षाशीलः-द्विविधशिक्षाभ्यासकृत् , इति-स्वरूपपरामर्श, उच्यते तीर्थकृदादिभिरिति गम्यं, तान्येवाह-अहसिता-अहसनशीलो-न सहेतुकं अहेतुकं वा हसन्नेवास्त, सदा-सर्वकालं, दान्तः-इन्द्रियदमवान् २,न च-नैव मर्म-परापभ्राजनाकारि कुत्सितं ज्यात्यादि, उदाहरेत्-उद्घट्टयेत् ३,न-नैव अशील:-अविद्यमानशीलः, सर्वथा विनष्टचारित्रधर्मा इत्यर्थः ४, न विशीलो-विरूपशीलोऽतीचारकलुषितव्रतः ५, न स्यात्-भवेत् , अतिलोलुपः-अतीव Kekuke-Ke-KeekekKEREKEKe अबदुबहु श्रुतहेतवः ॥७८ For Privale & Personal use only JainEducation.international www.jainelbrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy