________________
उत्तरा० अवचूर्णिः
दुमपत्रकाध्ययनम्
इत्थं जिनोक्तमाकर्ण्य गौतमो यत्कृतवांस्तदाह
बुद्धस्स निसम्म भासियं, सुकहियमपदोवसोहियं ।
रागं दोसंच छिदिया, सिद्धिगई गए गोयमे ॥ ३२६ ॥ त्तिबेमि ॥ बुद्धस्य-केवलालोकावलोकितसमस्तवस्तुतत्त्वस्य प्रक्रमात् श्रीवीरस्य निशम्य-श्रुत्वा, भाषितं-उक्तं, सुष्टु-शोभनेन नयानुगतत्वादिप्रकारेण कथितं, अत एवार्थपदैः-अर्थप्रधानपदैरुपशोभितं, जातशोभमर्थपदोपशोभितं, राग द्वेषं, चः समुच्चये छित्त्वा सिद्भिगतिं गतः-प्राप्तः, गौतमः-इन्द्रभूतिनामा भगवत्प्रथमगणधरः ॥ ३७॥ ३२६ ॥
इति दुमपत्रकावचूरिः समाप्ता ।
सभीवीरोचा
चरणे *श्रीगौतम
मुक्तिः
॥ इति श्रीउत्तराध्ययने दशमस्य द्रुमपत्रका
ध्ययनस्य अवचूरिः समाप्ता ॥ की सरकारमा समस्या समस्कार महामस्मस्मस्मसमस्या
Jain Education
For Privale & Personal use only
N
inelibrary.org