SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः दुमपत्रकाध्ययनम् इत्थं जिनोक्तमाकर्ण्य गौतमो यत्कृतवांस्तदाह बुद्धस्स निसम्म भासियं, सुकहियमपदोवसोहियं । रागं दोसंच छिदिया, सिद्धिगई गए गोयमे ॥ ३२६ ॥ त्तिबेमि ॥ बुद्धस्य-केवलालोकावलोकितसमस्तवस्तुतत्त्वस्य प्रक्रमात् श्रीवीरस्य निशम्य-श्रुत्वा, भाषितं-उक्तं, सुष्टु-शोभनेन नयानुगतत्वादिप्रकारेण कथितं, अत एवार्थपदैः-अर्थप्रधानपदैरुपशोभितं, जातशोभमर्थपदोपशोभितं, राग द्वेषं, चः समुच्चये छित्त्वा सिद्भिगतिं गतः-प्राप्तः, गौतमः-इन्द्रभूतिनामा भगवत्प्रथमगणधरः ॥ ३७॥ ३२६ ॥ इति दुमपत्रकावचूरिः समाप्ता । सभीवीरोचा चरणे *श्रीगौतम मुक्तिः ॥ इति श्रीउत्तराध्ययने दशमस्य द्रुमपत्रका ध्ययनस्य अवचूरिः समाप्ता ॥ की सरकारमा समस्या समस्कार महामस्मस्मस्मसमस्या Jain Education For Privale & Personal use only N inelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy