________________
उत्तरा अवचूर्णिः
अनुप्रविष्टो भवसि पन्थानं महान्तं महतां वा आलयं-आश्नय, सम्यग्दर्शनादिमुक्तिमार्ग, कश्चिदवतीर्णोऽपि मागे न। दुमपत्रकार गच्छेदित्याह-गच्छसि-यासि न पुनरवस्थित एवासि, सम्यग्-दर्शनाद्यनुपालनेन मुक्तिमार्गगमनप्रवृत्तत्वाद्भवतः, तत्राप्य
ध्ययनम् निश्चये प्रायः प्राप्तिरेव न स्यादित्याह-विशोध्य-विनिश्चित्य, तदेवं प्रवृत्तः सन् समयमपीत्यादि ॥ ३२ ॥ ३२१ ॥ ___ अनन्तरं मार्गप्रतिपत्तिरुक्ता, सम्प्रति तत्प्रतिपत्तावपि कस्यचिदनुतापसंभव इति तन्निराकरणायाह
अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिया । पच्छा पच्छागुतावए, समय० ॥ ३२२॥ अबल:-अविद्यमानशरीरसामर्थ्यः, यथा भारवाहकः, मा निषेधे, माविषमं मन्दसत्वैरतिदुस्तरं, अवगाह्य-प्रविश्य,
संयमे , त्यक्ताङ्गीकृतभारः सन्निति गम्यं, पश्चात्-तत्कालानन्तरं पश्चादनुतापकः-पश्चात्तापकृत् , भूरिति शेषः, अयमाशयः-यथा प्रमादोन कश्चिद्देशान्तरगतो बहुभिरुपायैः सुवर्णादिकमुपायं स्वगृहाभिमुखमागच्छन् अतिभोरुतया अन्यवस्वन्तर्हित स्वर्णादिकं स्वशि- विवेयोऽन्यरस्यारोप्य कतिचिदिनान्युद्वहति, अनन्तरं क्वचिदुपलादिसंकुले पथि अहो अहमनेन भारेणाकान्त इति तं समुत्सृज्य स्वगृहमाग- तथाऽनुताप तोऽत्यन्तनिर्द्धनतयानुतप्यते-किं मया मन्दभाग्येन तत्त्यक्तमिति, एवं त्वमपि प्रमादपरतया त्य कसंयमभारस्तथा मा भूरिति | भावः, किंतु समयमपीत्यादि प्राग्वत् ॥ ३३ ॥ ३२२॥
बहिदमद्यापि निस्तरणीयं, अल्पं च निस्तीर्णमित्यभिसम्बन्धनोत्साहभंगोऽपि स्यादिति तदपनोदायाहतिण्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ। अभितुर पारंगमित्तए, समयं० ॥ ३२३ ॥ तीर्ण एवासि-भवसि अर्णवमिवार्णवः, महान्तं, किमिति प्रश्ने, पुनरिति वाक्योपन्यासे, ततः किं पुनः तिष्ठसि तीरं-पारमागतः
Jain Education
a
nal
For Private & Personal use only
Listinelibrary.org