SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः दुमपत्रकाध्ययनम् ॥७५॥ यथा चाप्रमादो विधेयस्तथाह वुच्छिद सिणेहमप्पणो, कुमुयं सारइयं व पाणियं। से सबसिणेहवज्जिए, समयं०॥ ३१७ ॥ __व्युच्छिद्धि-व्यपनय, कम्?, स्नेह-अभिष्वङ्गं, कस्य सम्बन्धिनः?, आत्मनः, किमिव ?, कुमुदमिव-उत्पलमिव, शरदि भवं शारदं, वा इवार्थो भिन्नक्रमश्च प्राग योजितः, पानीयं, यथा-तत्प्रथमं जलमग्नमपि जलमपहाय वर्तते तथा त्वमपि मद्विषय स्नेहमपनय, अपनीय च से इत्यथ सर्वस्नेहवर्जितः सन् समयमपीत्यादि योज्यं, इह जलमपहाय एतावति सिद्धे यच्छारदशब्दोपादानं तच्छारदजलस्येव स्नेहस्याप्यतिमनोहरत्वख्यापनार्थम् ॥ २८ ॥ ३१७॥ अप्रमादो विधेयः चिचा ण धणं च भारियं, पब्वइओ हि सि अणगारियं। मा वंतं पुणो वि आविए, समयं०॥ ३१८॥ त्यत्त्वा, णेति वाक्यालङ्कारे, धनं-चतुष्पदादि, चस्य भिन्नक्रमत्वात् , भार्या च, प्रव्रजितः-(प्रव्रज्यां) प्रतिपन्नः, हि-यस्मात् सूत्रत्वेनाकारलोपे असि-भवसि, अनगारितां-भावभिक्षुतां, अतो मा-निषेधे, वान्तं-उद्गीर्ण पुनरपि आपिब, किन्तु समय० ॥२९ ॥ ३१८॥ कथं च वान्तापानं भवतीत्याह अवउज्झिय मित्तबंधवं, विउलं चेव धणोहसंचयं । मा तं बिइयं गवेसए, समयं ॥ ३१९ ॥ अपोह्य-त्यक्त्वा मित्राणि च-सुहृदो बान्धवाश्च-स्वजनाः समाहारे मित्रबान्धवं, विपुलं-विस्तीर्ण, चः समुच्चये भिन्नक्रमश्च ॥ ७५॥ Jain Education For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy