________________
उत्तरा०
अवचूर्णिः
॥ ७४ ॥
Jain Education Inte
तत्त्वप्रत्ययरूपं निषेवते यः स मिथ्यात्वनिषेवकः जनः, अनादिभवाभ्यस्ततया गुरुकर्मतया च तत्रैव प्रायः प्रवृत्तेः, यत एवं द्रुमपत्र काततः समयमित्यादि ॥ १९ ॥
अन्यच्च
धर्म प्रक्रमादहत्प्रणीतं, अपिः - भिन्नक्रमो हुः - वाक्यालङ्कारे, ततः श्रद्दधतोऽपि कर्तुमभिलषतोऽपि दुर्लभकाः कायेनोपलक्षणत्वान्मनसा वाचा च, स्पर्शका - अनुष्ठातारः, कारणमाह-इह जगति कामगुणेषु शब्दादिषु मूच्छिता - गृद्धाः, जन्तव शेषः, यतश्चैवं ततो दुरापां धर्मसामग्रीं प्राप्य समयमपीत्यादि प्राग्वत् ॥ २० ॥ ३०५ - ३०९ ॥
अन्यच्च सति शरीरसामर्थ्य धर्मस्पर्शना इति संप्रति शरीरानित्यताद्वारेणाप्रमादोपदेशमाह -
परिजूरइ ते सरीरयं, केसा पंडुरगा (य) भवंति ते । से सोयबले य हायइ, समर्थ० ॥ ३१० ॥ परिजूरइ ते सरीरयं० । से चक्खुबले य० ॥ ३११ ॥ परिजूरइ ते सरीरयं । से घाणवले य० ॥ ३९२ ॥
परिजूर ते सरीरयं । से जिन्भ ( रसण प्र०) बले य० ॥ ३१३ ॥ परिजूर ते सरीरयं । से फासबले य० ॥ ३९४ ॥ परिजूरइ ते सरीरयं । से सव्वबले य० ।। ३१५ ।।
परिजीर्यति - सर्वप्रकारां वयोहानिमनुभवति, ते तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्पनीयं शरीरकं, यतः
BXXX-.*.*.*•XOXOXXXX
For Private & Personal Use Only
ध्ययनम्
१०
शरीरानिल
तथाऽप्रमादोपदेशः
॥ ७४ ॥
elibrary.org