SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ७४ ॥ Jain Education Inte तत्त्वप्रत्ययरूपं निषेवते यः स मिथ्यात्वनिषेवकः जनः, अनादिभवाभ्यस्ततया गुरुकर्मतया च तत्रैव प्रायः प्रवृत्तेः, यत एवं द्रुमपत्र काततः समयमित्यादि ॥ १९ ॥ अन्यच्च धर्म प्रक्रमादहत्प्रणीतं, अपिः - भिन्नक्रमो हुः - वाक्यालङ्कारे, ततः श्रद्दधतोऽपि कर्तुमभिलषतोऽपि दुर्लभकाः कायेनोपलक्षणत्वान्मनसा वाचा च, स्पर्शका - अनुष्ठातारः, कारणमाह-इह जगति कामगुणेषु शब्दादिषु मूच्छिता - गृद्धाः, जन्तव शेषः, यतश्चैवं ततो दुरापां धर्मसामग्रीं प्राप्य समयमपीत्यादि प्राग्वत् ॥ २० ॥ ३०५ - ३०९ ॥ अन्यच्च सति शरीरसामर्थ्य धर्मस्पर्शना इति संप्रति शरीरानित्यताद्वारेणाप्रमादोपदेशमाह - परिजूरइ ते सरीरयं, केसा पंडुरगा (य) भवंति ते । से सोयबले य हायइ, समर्थ० ॥ ३१० ॥ परिजूरइ ते सरीरयं० । से चक्खुबले य० ॥ ३११ ॥ परिजूरइ ते सरीरयं । से घाणवले य० ॥ ३९२ ॥ परिजूर ते सरीरयं । से जिन्भ ( रसण प्र०) बले य० ॥ ३१३ ॥ परिजूर ते सरीरयं । से फासबले य० ॥ ३९४ ॥ परिजूरइ ते सरीरयं । से सव्वबले य० ।। ३१५ ।। परिजीर्यति - सर्वप्रकारां वयोहानिमनुभवति, ते तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्पनीयं शरीरकं, यतः BXXX-.*.*.*•XOXOXXXX For Private & Personal Use Only ध्ययनम् १० शरीरानिल तथाऽप्रमादोपदेशः ॥ ७४ ॥ elibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy