SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ७३ ॥ इत्युत्कर्षस्तमुत्कृष्टं कालं त्रयस्त्रिंशत् सागरोपममानं, अपेर्गम्यत्वात्, एकैकभवग्रहणमपि संवसन् यतो नीवः संवसेदतः समयमित्यादि ॥ १४ ॥ ३०३ ॥ उक्तमेवार्थमुपसंहरन्नाह एवं भवसंसारे संसरति सुभासुभेहिं कम्मेहिं । जीवो पमायबहुलो, समयं० ॥ ३०४ ॥ एवमुक्तप्रकारेण पृथिव्यादिकाय स्थितिलक्षणेन भव एव तिर्यगादिजन्मात्मकः, संस्त्रियमाणत्वात् संसारो - भवसंसारस्तस्मिन् संसरति - पर्यटति शुभानि - शुभप्रकृत्यात्मकानि अशुभानि च - अशुभप्रकृत्यात्मकानि शुभाशुभानि तैः कर्मभिः - पृथ्वीकायादिभवनिबन्धनैः, जीवः प्रमादैर्बहुलो-व्याप्तः, अयमाशयो - यतोऽयं जीवः प्रमादबहुलः सन् प्रबलकर्माण्युपचित्य तदनुरूपा सु गतिष्वाजवंजवीभावमुपगत्य भ्राम्यति, ततो दुर्लभत्वात् पुनर्मानुषत्वस्य प्रमादमूलत्वाच्च सकलानर्थपरम्परायाः समयमपीत्यादि प्राग्वत् ॥ १५ ॥ ३०४ ।। एवं नरभवदुर्लभत्वमुक्तं, इदानीं तदवाप्तावपि उत्तरोत्तरगुणावाप्तिरिति दुरापैवेत्याह लडूणऽवि माणुसत्तणं, आरियत्तणं पुणरावि दुल्लभं । बहवे दसुया मिलेक्खुया, समयं० ॥ लडूणऽवि आरियत्तणं, अहीणपंचिंदियया हु दुल्लहा । विगलिंदयता हु दीसइ, समयं० ॥ अहीणपंचिंदियत्तंपि से लहे, उत्तमधम्मसुती हु दुल्लहा । कुतित्थिनिसेवए जणे, समयं० ॥ लद्धूणवि उत्तमं सुई, सद्दहणा पुणरावि दुल्लहा । मिच्छित्तनिसेवए जणे, समयं० ॥ ३०८ ॥ Jain Education onal For Private & Personal Use Only ३०५ ॥ ३०६ ॥ ३०७ ॥ द्रुमपत्रकाध्ययनम् १० जीवः प्रमादबहुलोऽतो मा प्रमापीः ॥ ७३ ॥ ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy