SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥७२॥ द्रुमपत्रकाध्ययनम् १० प्रभूतकालेनापि आस्तां अल्पकालेनेत्यपेरर्थः, सर्वप्राणिनां, किमेवमत आह-गाढा-विनाशयितुनशक्यतया दृढा, चेतियस्मात् , विपाका-उदयाः कर्मणां-मनुष्यगतिविघातिप्रकृतिरूपाणां, यत एवं ततः समयमित्यादि ॥४॥२९३ ॥ __ कथं पुनर्मनुजत्वं दुर्लभमित्याहपुढवीकायमइगओ उक्कोसं जीवो य संवते । काल संखातीयं समय०॥ २९४ ॥ आउकायमइगओ उक्कोसं० । कालं०॥ २९५ ॥ तेउकायमइगओ उक्कोसं०। कालं०॥ २९६ ॥ वाउकायमइगओ उक्कोसं० । कार०॥ २९७ ॥ यद्वा यदुक्तं सर्वपाणिनां दुर्लभं मनुजत्वमिति, तत्र एकेन्द्रियादिप्राणिनां दुर्लभत्वं दर्शयन् कायस्थितिमाह-पुढवीत्यादिगाथा ४ । पृथ्वी-कठिनरूपा सैव कायः-शरीरं पृथ्वीकायस्तं, अतिशयेन-मृत्वा तदुत्पत्तिलक्षणेन गतः-प्राप्तोऽतिगतः, प्राकृतत्वात् उत्कर्षतः जीवः-प्राणी, तुः पूरणे, संवसेत् तद्रूपतयैवावतिष्ठते, कालं संख्यातीतं-असंख्योत्सर्पिण्यवसर्पिगीमानं, यत एवं ततः समयमित्यादि सर्वत्र योज्यं, एवं अप्कायतेजस्कायवायुकाय सूत्रत्रयमपि व्याख्येयं ॥५-८ ॥ २२४-२९७॥ ____वणस्सइकायमइगओ उक्कोसं० । कालमणंतदुरंत समय० ॥ २९८ ॥ तथा वनस्पतिकायमिति सुगमा, नवरं कालमनन्तमिति अनन्तकायिकापेक्ष, प्रत्येकानस्पतीनां कायस्थि तेरसंख्यातत्वात् , एकेन्द्रियाणां मनुष्यगति दुर्लभता R ॥७२॥ Jain Educatio n al For Privale & Personal use only PKAainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy