________________
उत्तरा० अवचूर्णिः ॥७२॥
द्रुमपत्रकाध्ययनम्
१०
प्रभूतकालेनापि आस्तां अल्पकालेनेत्यपेरर्थः, सर्वप्राणिनां, किमेवमत आह-गाढा-विनाशयितुनशक्यतया दृढा, चेतियस्मात् , विपाका-उदयाः कर्मणां-मनुष्यगतिविघातिप्रकृतिरूपाणां, यत एवं ततः समयमित्यादि ॥४॥२९३ ॥ __ कथं पुनर्मनुजत्वं दुर्लभमित्याहपुढवीकायमइगओ उक्कोसं जीवो य संवते । काल संखातीयं समय०॥ २९४ ॥
आउकायमइगओ उक्कोसं० । कालं०॥ २९५ ॥ तेउकायमइगओ उक्कोसं०। कालं०॥ २९६ ॥
वाउकायमइगओ उक्कोसं० । कार०॥ २९७ ॥ यद्वा यदुक्तं सर्वपाणिनां दुर्लभं मनुजत्वमिति, तत्र एकेन्द्रियादिप्राणिनां दुर्लभत्वं दर्शयन् कायस्थितिमाह-पुढवीत्यादिगाथा ४ । पृथ्वी-कठिनरूपा सैव कायः-शरीरं पृथ्वीकायस्तं, अतिशयेन-मृत्वा तदुत्पत्तिलक्षणेन गतः-प्राप्तोऽतिगतः, प्राकृतत्वात् उत्कर्षतः जीवः-प्राणी, तुः पूरणे, संवसेत् तद्रूपतयैवावतिष्ठते, कालं संख्यातीतं-असंख्योत्सर्पिण्यवसर्पिगीमानं, यत एवं ततः समयमित्यादि सर्वत्र योज्यं, एवं अप्कायतेजस्कायवायुकाय सूत्रत्रयमपि व्याख्येयं ॥५-८ ॥ २२४-२९७॥
____वणस्सइकायमइगओ उक्कोसं० । कालमणंतदुरंत समय० ॥ २९८ ॥ तथा वनस्पतिकायमिति सुगमा, नवरं कालमनन्तमिति अनन्तकायिकापेक्ष, प्रत्येकानस्पतीनां कायस्थि तेरसंख्यातत्वात् ,
एकेन्द्रियाणां मनुष्यगति
दुर्लभता
R
॥७२॥
Jain Educatio
n
al
For Privale & Personal use only
PKAainelibrary.org