________________
उत्तरा० अवचूर्णिः ॥ ७० ॥
नमिप्रव्रज्याध्ययनम् ९
मिथिला पुरी सुब्व्यत्ययात्तां च त्यक्तेति सम्बन्धनीय, श्रामण्ये-श्रमणभावे पर्युपस्थित-उद्यतोऽभूदिति शेषः, नतु तत्प्रेरणातो धर्म प्रति विप्लुतोऽभूदिति भावः ॥ ६१ ॥ २८८ ॥
किमेष एवंविध उतान्येऽपीत्याहएवं करिति संबुद्धा, पंडिया पवियक्खणा । विणियति भोगेसु, जहा से णमिरायरिसि ॥२८९॥ त्तिबेमि॥
एवमिति यथैतेन निश्चलत्वं कृतं, तथा अन्येऽपि कुर्वन्ति, उपलक्षणादकार्युः, करिष्यन्ति च, नत्वयमेव, निदर्शनतयैवास्योपात्तत्वात् , कीदृशाः पुनरन्येऽप्येवं कुर्वन्ति ?, संबुद्धा-अवगततत्त्वाः पण्डिताः-सुनिश्चितशास्त्रार्थाः प्रविचक्षणा-अभ्यासातिशयतः क्रियां प्रति प्रवीणाः, तथाविधाश्च सन्तः किं कुर्वन्ति? इत्याह-विनिवर्तन्ते-उपरमन्ति, केभ्यो? भोगेभ्यः, किंवत्, यथा स नमिराजषिनिश्चलो भूत्वा तेभ्यो निवृत्तः ॥ १२॥ २८९ ॥
इति नमिप्रव्रज्याध्ययनावचूरिः समाप्ता॥
*30XXXXo-KO-KOKOKAXOXOXOXOM
पि भोगादु
परमन्ति
।
इति श्रीउत्तराध्ययने नवमस्य नमिप्रवज्या
ध्ययनस्य अवचूरिः समाप्ता।
॥७०॥
SUBond....
Jain Education in
For Privale & Personal use only
anelibrary.org