SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Xoxoxoxoxox ** XXXXXXXXXXX उपसंहारमाह एवं अभित्थुणंतो रायरिसिं उत्तमाएँ सद्धाए । पायाहिणं करेंतो पुणो पुणो वंदती सको ॥ २८६ ।। एवमुक्तन्यायेन अभिष्ट्रवन् राजा प्रक्रमात् नमि, उत्तमया-प्रधानया श्रद्धया-भक्त्या प्रदक्षिणां कुर्वन्-विदधन्, पुनः पुनः वन्दते-प्रणमति शक्रः॥ ५९॥२८६ ॥ __ अनन्तरं यत्कृतवांस्तदाह तो वंदिऊण पाए चक्कुसलक्खणे मुणिवरस्स। आगासेणुप्पतिओ ललियचवलकुंडलतिरीडी ॥ २८७॥ ततः वन्दित्वा पादौ-चरणौ, चक्र च अङ्कुशश्च तत्प्रधानानि लक्षणानि ययोस्तौ चक्राङ्कुशलक्षणी, मुनिवरस्य नमिनाम्नः, आकाशेन उत्पतितः, ऊर्ध्व देवलोकाभिमुखं गतः, ललिते च-ते सविलासतया चपले च-चञ्चलतया कुण्डले यस्य चासो तिरीडी च-मुकुटवान् ललितचपलकुण्डलकिरीटी ॥ ६०॥ २८७ ॥ स शक्रेणैवं स्तूयमानः किमुत्कर्षमाप्तवानुत नेत्याह णमी णमेइ अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही, सामण्णे पजुवडिओ ॥ २८८॥ नमिर्नमयति-प्रवीभवन्तमात्मानं तत्त्वभावविशेषतः प्रह्वीकरोति, कं?, आत्मानं, न तूसिक्ततां नयति, कथंभूतः सन् !, साक्षात्-प्रत्यक्षीभूय, शक्रेण चोदितः-प्रेरितः त्यक्त्वा गृहं, सूत्रत्वात् वैदेही-विदेहदेशाधिपः, यद्वा विदेहेषु भवा वैदेही इन्द्रस्य प्रस्थान मुनेःश्रामण्यस्थितिश्च OXOXOXOXOXOX Jain Educati o nal For Privale & Personal use only -jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy