SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ नमि उत्तरा० अब चूर्णिः प्रव्रज्याध्ययनम् ९ का६८॥ -OXOXOXOXOXOXOXXXXXXX __ आश्चर्यमिदं वर्त्तते, यत्त्वमेवंविधोऽपि अद्भूतकान् भोगान् त्यजसि-जहासि पार्थिव-नृप!, तथा तत्त्यागतश्च असतःअविद्यमानान् कामान् प्रार्थयसि-अभिलषसे, यत्तदप्याश्चर्यमिति सम्बन्धः, अथवा अधिकस्तवात्र दोषः, संकल्पेन-उत्तरोत्तराप्राप्तभोगाभिलाषरूपेण, विकल्पेन विहन्यसे-विविधं बाध्यसे, एवंविधसंकल्पस्यापर्यवसितत्वात् , अनेन यः सद्विवेको नासौ प्राप्तान् विषयानप्राप्तकासया परिहरति, यथा ब्रह्मदत्तचक्रवादिः, सद्विवेकश्च भवानित्यादि हेतुकारणे सूचिते ॥५०,५शा२७७,२७८॥ एयमढे निसामित्ता, हेऊकारणचोइओ। तओ णमी रायरिती, देविंदं इणमब्बवी ॥ २७९॥ सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा जति दुग्गइं ॥२८॥ शल्यमिव शल्यं, के ते?, कामा-मनोज्ञशब्दादयः, यथा हि शल्यं अन्तश्चल द्विविधबाधाविधायि तथा एतेऽपि, विषमिव विष कामा, यथा विषं भुज्यमानं मधुरमिवापाते आभाति, अथ च परिणतौ दारुणं, एवमेतेऽपि कामाः, आस्यो-दंष्ट्रास्तासु विषमित्याशीविषः-सर्पस्तदुपमाः, यथा ह्ययमक्षिभिरवलोक्यमानः स्फुरत्फणामणिभूषितः शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव स्यात्, तथैतेऽपि कामाः, किंच-कामान् , अपेलृप्तनिर्दिष्टत्वात् प्रार्थयमाना अपि-अमिलषन्तोऽपि अकामा इष्यमाणकामाभावात् यान्ति दुर्गति-नरकादिगति, अनेन न केवलं शल्यादिवदनुभूयमाना एव दोषकारिण एते किन्तु प्रार्थ्यमाना अपीत्युक्तं भवति, तथा च यः सद्विवेको नासौ प्राप्तमप्राप्तकासयेत्यादौ सद्विवेकत्वमनैकान्तिको हेतुः, न ह्ययमेकान्तो यथा प्राप्तार्थो न परिहियते, प्राप्तस्याप्यपायहेतोस्तदुच्छेदकप्राप्तार्थ विवेकिमिः परिह्रियमाणत्वात् , अनभ्युपगतोपालम्भश्चाय, मुमुक्षूणां क्वचिदाकाङ्क्षाया एवासम्भवात्, यदुक्तं-"मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः" ॥ ५२,५३ ॥२७९,२८० ।। कामा दुर्गतिदायकाः PROKeXOXOXOXOXokok ॥ ६८॥ Jain Education anal For Private & Personal use only nelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy