SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उत्तरा० नमिप्रव्रज्याध्ययनम् ९ इत्थं यतिधर्मेऽयं दृढ इति निश्चित्य दुरन्तोऽयमभिष्वङ्ग इति तदभावं परीक्षितमपि पुनः परीक्षितुकाम इदमुवाच एयमझु निसामित्ता, हेऊकारणचोइओ। तओ णमि रायरिसिं, देविंदो इणमब्बवी ।। २७२॥ हिरणं सुवणं मणिमोत्तं, कंसं दूसंच वाहणं(सवाहणं पा०)। कोसंचवड्डइत्ता णं,सओगच्छसि खत्तिया!॥२७॥ ___हिरण्यं-स्वर्ण, कीदृशं ? सुवर्ण-विशिष्टवर्णकं, यद्वा हिरण्यं-घटितस्वर्ण, सुवर्ण-अघटितं, मणयः-चन्द्रनीलाद्याः मुक्ताश्चमौक्तिकानि मणिमुक्तं, तथा कांस्य कांस्यभाजनादि, दुष्यं-वस्त्राणि, चः स्वगतानेकभेदसूचकः, वाहनं-रथाश्वादि, कोशो-भाण्डा गारं,वर्द्धयित्वा-वृद्धि प्रापय्य, ततः समस्तवस्तुविषयेच्छापरिपूत्तौं,गच्छ क्षत्रिय, अयमाशयो-यःसाकाको नासौधर्मानुष्ठानयोग्यो X भवति, यथा मम्मणवणिक्, साकासश्च भवान , आकाङ्क्षणीयहिरण्यादिवस्त्वपरिपूर्तेस्तथाविधद्रमकवत् ॥४५-४६॥२७२-२७३॥ एयमढे निसामित्ता, हेऊकारणचोइओ। तओ णमी रायरिसी, देविंदं इणमब्बवी ॥ २७४ ॥ सुवण्णरुप्पस्स उ पव्वया भवे, सिया हु केलाससमा असंखया। नरस्स लुद्धस्स न तेहिं(णं पा०)किंचि, इच्छा हु आगाससमा अर्णतया ॥ २७५ ॥ पुढवी साली जवा चेव, हिरणं पसुभिस्सह । पडिपुन्नं नालमेगस्स, इइ विज्जा तवं चरे ॥ २७६ ॥ सुवर्णरूप्यस्य, तुः पुरणे, यद्वा आर्षत्वात् विभक्तिलोपे सुवर्णस्य, रूप्यस्य, तुः-समुच्चये, पर्वता इव पर्वतास्तत्प्रमाणा राशयः भवेयुः-स्युः, तत्प्रमाणत्वेऽपि च लघुपर्वतप्रमाणाः स्युः, अत आह स्यात्-कदाचित्, होः-अवधारणार्थस्य मिन्नक्रमत्वात् , कैलाससमा एव, न तु अन्यलघुपर्वतसमाः, कैलासश्च मेरुरिति वृद्धाः, तेऽपि असंख्यकाः-संख्यारहिताः, न तु द्वित्रा एव, हिरण्यादिवृद्धिविषयकप्रश्नोत्तरः TOXOXOXOXOXOX ॥६७॥ an For Private & Personal use only jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy