________________
नमिप्रव्रज्याध्ययनम् ९
उत्तरा० दिभ्यो गवादीन् , भुक्त्वा मनोज्ञशब्दादीन् , इष्ट्वा च राजर्षित्वावाप्तौ स्वयं यागान् , ततो गच्छ क्षत्रिय!, अनेन यद्यत्प्राणिप्रीतिकअवचूर्णिः तत्तत् धर्माय, यथा हिंसोपरमादि, प्रीतिकराणि चामूनि यागादीनीत्यादिहेतुकारणे सूचिते ॥ ३८ ॥ २६५ ॥ ॥६६॥
एयमझु निसामित्ता, हेऊकारणचोइओ। तओ णमी रायरिसी, देविंदं इणमन्बवी ॥ २६६ ॥
जो सहस्सं सहस्साणं, मासे मासे गवं दए। तस्सावि संजमो सेओ, अदितस्सवि किंचणं ॥ २६७॥ यः सहस्रं सहस्राणां-दशलक्षात्मक, मासे मासे गवां दद्यात् , तस्यापि-एवंविधं दातुरपि यदि कथञ्चिच्चारित्रमोहनीयक्षयोपशमेन संयमः-आश्रवादिविरमणात्मकः श्रेयानिति-प्रशस्यः, एवं च यागादीनां सावद्यत्वमर्थादावेदितं, तथा च यत् सावधं न तत् पाणिप्रीतिकर, यथा हिंसादि, सावधानि च यागादीनि, इत्यसिद्धो हेतुः ॥ ३९,४०॥२६६-२६७ ॥ प्रव्रज्यां प्रति दृढत्वं परीक्षितुमाह
एयमढे निसामित्ता, हेऊकारणचोइओ। तओ णमि रायरिसिं, देविंदो इणमब्बी ॥ २६८ ॥
घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुयाहिवा !॥ २६९ ॥ | इत्थं जिनधर्मस्थैर्यमवधार्य सम्प्रति प्रव्रज्यां प्रति दृढत्वं परीक्षितुकाम इदमवादीत्-घोरः-अत्यन्तदुरनुचरः स चासौ आश्र*मश्च, घोराश्रमो-गार्हस्थ्यमित्यर्थः, यत आहुः-"गृहाश्रमसमो धर्मो, न भूतो न भविष्यति। पालयन्ति नराः शूराः, क्लीवाः
पाषण्डमाश्रिताः॥१॥” तं त्यक्त्वा-अपहाय, जहित्ताणं इति पाठे हित्वा, अन्य-एतद्व्यतिरिक्तं कृषिपाशुपाल्याद्यशतकातर
यागस्य सावद्यत्वम्
Jain Education
For Private & Personal use only
Alinelibrary.org