SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ KOXXOXOXE XO गाथात्रय, यः सहस्रं सहस्राणां-दशलक्षात्मकं, प्रक्रमात् सुभटानां संग्रामे-युद्धे दुर्जये-दुष्परिभवे जयेद्-अभिभवेत् , एक-अद्वितीयं जयेद् यदि कथंश्चिज्जीववीर्योल्लासतोऽभिभवेत् , के ?, आत्मानं, एषोऽनन्तरोक्तः, से तस्य जेतुः सुभटदशशतसहस्रजयात् परमः-प्रकृष्टः जयः-परेषां अभिभवः, एतेन आत्मन एवातिदुर्जयत्वमुक्तम् ॥ ३४ ॥ २६१॥ । तथा च-तृतीयार्थे द्वितीया, आत्मनैव सह युध्यस्व, किं? न किञ्चिदित्यर्थः, ते-तव युद्धेन बाह्यत इति बाह्यं पार्थिवादि| कमाश्रित्य, यद्वा बाह्यत इति, तृतीयार्थे द्वितीया तसिः, तस्य बाह्येन युद्धेनेति सम्बध्यते, एवं चात्मनैवात्मानं जित्वा सुखं मुक्तिसुखात्मकं, अनेकार्थत्वाद्धातूनां एधते-प्रामोति ॥ ३५ ॥२६२॥ . कथमात्मन्येव सुखावाप्तिरित्याह पञ्चेन्द्रियाणि क्रोधो मानो माया तथैव लोभश्च दुर्जयः, चः समुच्चये, एवः-अवधारणे भिन्नक्रमश्च, तत आत्मनैव, अत एव दुर्जयो-दुरभिभवः, सर्वत्र सूत्रत्वात् नपुंस्त्वं, सर्वमिन्द्रियाद्युपलक्षणात् मिथ्यात्वादि च आत्मनि-जीवे जिते जितं, एवंविधैव विजिगीषुता श्रेयसी ॥ ३६,३७ ॥ २६३-२६४ ॥ संप्रत्यभिष्वङ्गदोपत्यागं निश्चित्य जिनधर्म स्थैर्य परीक्षितुमाहएयमढे निसामित्ता, हेऊकारणचोइओ। तओ णमि रायरिसिं, देविंदो इणमब्बवी ॥ २६४ ॥ जइत्ता विउले जन्ने, भोइत्ता समणमाहणे । दच्चा भुच्चा य जहा य, तओ गच्छसि खत्तिया! ॥ २६५ ॥ जइत्ता-याजयित्वा, विपुलान्-विस्तीर्णान् यज्ञान-यागान् , भोजयित्वा श्रमणमाहनान्-निर्ग्रन्थब्राह्मणान् , दत्त्वा द्विजा आत्मजयः कर्तव्यः *OXOXOXOXXX Sain Education anal For Privale & Personal use only N inelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy