SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ नमि उत्तरा० अवचूर्णिः ॥६५॥ सुधर्म जनः, अनेन यदुक्तं प्रागामोषाकाद्युत्सादनेन नगरस्य क्षेमं कृत्वा गच्छेति, तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणस्याप्यशक्यत्वमुक्तं, यत्तु यः सुधर्मेत्यादि प्रोक्तं, तत्र अज्ञानतोऽनपराधिनामपि दण्डं कुर्वतां सधर्मनृपतित्वमसिद्धम् ॥ २९,३०॥२५६-२५७ ॥ प्रव्रज्याइयता स्वजनान्तःपुरप्रासादनृपतिधर्मविषयः किमस्याभिष्वङ्गोऽस्ति न वेति विमृश्य सम्प्रति द्वेषाभावं विवेक्तुमिच्छ-1ध्ययनम् ९ विजिगीषुतामूलत्वाद्वेषस्य तामेव परीक्षितुकाम इन्द्र इदमाह- एयमé निसामित्ता, हेऊकारणचोइओ। तओ णमि रायरिसिं, देविंदो इणमब्बवी ॥ २५८॥ जे केइ पत्थिवा तुम्भ(तुझं पा०), नानमंति नराहिवा । वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिया! ॥ २५९॥ ये केचित्पार्थिवा-नृपास्तुभ्यं नानमन्ति-नमर्यादया प्रवीभवन्ति, हे नराधिप ! वशे-आत्मायत्तौ तान्-अनमत्पार्थिवान् नृपतित्वं द्वेषस्थापयित्वा-कृत्वा शिष्टं स्पष्टं, इहापि यो नृपतिः सोऽनमत्पार्थिवनमयिता, यथा भरतादिः, इत्यादिहेतुकारणे परीक्षाश्च सूचिते ॥ ३१,३२ ॥ २५८,२५९ ॥ एयमढे निसामित्ता, हेऊकारणचोइओ । तओ णमी रायरिसी, देविंदं इणमब्बवी ॥ २६० ।। एयमिति प्राग्वत् ॥ ३३ ॥ २६०॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे। एग जिणिज्ज अप्पाणं, एस से परमो जओ ॥ २६१ ॥ ॥६५॥ अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ ? । अप्पाणमेव अप्पाणं, जिणित्ता सुहमेहति ॥ २६२॥ पंचिंदियाणि कोहं, माणं मायं तहेव लोहं च । दुजयं चेव अप्पाणं, सव्वमप्पे जिए जियं ॥ २३३ ॥ OXOXOXO Jain Education Here For Private & Personal use only W.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy