SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ OXOXOXOXOXOXOXOKOKEKOKaK | सत्रैव कुर्वीत स्वाश्रयं, अयमर्थः-इहावस्थानं मार्गावस्थानप्रायमेव, यत्र तु जिगमिषितं अस्माभिस्तन्मुक्तिपदं, तदाश्रयविधाने च पवृत्ता एव वयं, ततः पूर्वोक्तं, प्रेक्षावत्त्वं सिद्धसाधनमेव ॥ २६ ॥ २५३ ॥ ततश्चएयमझु निसामित्ता, हेऊकारणचोइओ। तओ णमि रायरिसिं, देविंदो इणमब्बवी ॥ २५४ ॥ आमोसे लोमहारे य, गंठिभेए य तकरे । णगरस्स खेमं काऊणं, तओ गच्छसि खत्तिया!॥२५॥ आ-समन्तान्मुष्णन्ति स्तैन्यं कुर्वन्ति इति आमोषास्तान, लोमान्-रोमान् हरन्ति-अपनयन्ति प्राणिनां ये ते लोमहाराः, कोऽर्थः?, अतिनिस्त्रिंशतया आत्मविघातशङ्कया च प्राणान् विहत्यैव सर्वस्वमपहरन्ति, तथा च वृद्धाः-लोमहाराः प्राणहाराश्च, यापन्थि-द्रव्यसम्बन्धिनं भिदन्ति-घुर्घरकद्विकर्तिकादिना विदारयन्तीति ग्रन्थिभेदास्तान , चस्य भिन्नक्रमत्वात् तस्करांश्च सर्वकालं पार्यकारिणः, उत्साद्येति गम्यते नगरस्य क्षेम-सुस्थतां कृत्वा, ततोऽनन्तरं गच्छ क्षत्रिय एतेन यः सुधर्मा नृपतिः, स इहाधर्मकारि निग्रहकृत् , भरतनृपवत् , सुधर्मनृपतिश्च भवानित्यादिहेतुकारणसूचा कृतैव ॥ २७,२८ ॥ २५४-२५५ ॥ एयमढे निसामित्ता, हेऊकारणचोइओ। तओ णमी रायरिसी, देविंदं इणमब्बी ॥ २५६॥ असई तु मणुस्से हिं, मिच्छादंडो पउंजइ । अकारिणोऽत्थ बज्झंति, मुच्चई कारओ जणो ॥ २७ ॥ असइंतु त्ति-असकृदेव मनुष्यमिथ्या अनपराधिष्वज्ञानाहङ्कारादिभिरपराधिष्विव दण्डो-देशत्यागशरीरनिग्रहादिः प्रयुज्यते, कथमित्याह-अकारिणः-आमोषणाद्यविधायिनोऽत्र नृलोके बाध्यन्ते-निगडादिभिः नियन्त्र्यते, मुच्यते, कारक: आमोषणादीनां, * मार्गगृहे संशयः नगरक्षेमे प्रश्नश्च XXXXXX Jain Educa t ional For Private & Personal use only xjainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy