SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ६४ ॥ Jain Education & तपोनाराचयुक्तेन प्रक्रमात् धनुषा भित्वा - विदार्य कर्मैव कशुकस्तं कर्मकशुकं कञ्चुकग्रहणेनात्मैवोद्धतो वैरीत्युक्तं भवति, कर्मणस्तु ककत्वं तद्गतमिथ्यात्वाद्युदयवर्त्तिनः, श्रद्धानगरमुपरुन्धत आत्मनो दुर्निवारत्वात्, कर्मभेदे जेयस्य जितत्वात्, विगतः संग्रामो यस्य स तथा भवात् संसारात् परिमुच्यते, एतेन यदुक्तं प्राकारेत्यादि तस्य सिद्धसाधनतोक्ता, इत्थं श्रद्धानगररक्षणाभिधानात् ।। २२ ।। २४९ ॥ एयमहं निसामित्ता, हेऊकारणचोइओ । तओ णमिं रायरिसिं, देविंदो इणमब्बवी || २५० ।। पासा कारइत्ताणं, वहुमाणगिहाणि य । वालग्गपोइयाओ य, तओ गच्छसि खत्तिया ॥ २५१ ॥ प्रासादं - महोच्च भवनं कारयित्वा वर्द्धमानगृहाणि वा अनेकधा वास्तुविद्योक्तानि वालग्गपोइआउत्ति वलभीश्च कारयित्वेति शेषः, ततो गच्छ क्षत्रिय !, एतेन यः प्रेक्षावान् स सति सामर्थ्य प्रासादादि कारयिता, यथा ब्रह्मदत्तादिः, प्रेक्षावांश्च सति सामर्थ्य भवानिति हेतुकारणे सूचिते ॥ २३, २४ ॥ २५० - २५१ ॥ एम निसामित्ता, ऊकारणचोइओ । तओ णमी रायरिसी, देविंदं इणमब्बवी ॥ २५२ ॥ संसयं खलु सो कुणड़, जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छेिजा, तत्थ कुविज सासयं ॥ २५३ ॥ एवमिति प्राग्वत् ॥ २५ ॥ २५२ ॥ खलोरेवार्थत्वात् संशयमेव स कुरुते, यथा मम कदाचिद् गमनं भविष्यतीति, यो मार्गे कुरुते गृहं गमननिश्चये तत्कारणा. योगाद् अहं तु न संशयित इत्याशयः, सम्यक्त्वादीनां मुक्तिहेतुत्वेन मया निश्चितत्वात् प्राप्तत्वाच्च, अतो यत्रैव गच्छेत् For Private & Personal Use Only ***** नमि प्रव्रज्या ध्ययनम् ९ श्रद्धानगर रक्षणोपायम् ॥ ६४ ॥ binelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy