SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उत्तरा अवचूर्णिः ॥ ६३ ॥ Jain Education FOXO एयम निसामित्ता, हेऊकारणचोइओ । तओ णमी रायरिसी, देविंदं इणमब्बवी ॥ २४० ॥ प्राग्वत् ॥ १३ ॥ २४० ॥ सुहं वसामो जीवामो, जेसिं मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ॥ २४१ ॥ सुखं यथा स्यादेवं वसामः - तिष्ठामः, जीवान् प्राणान् धारयामः, नो इत्यस्माकं नास्ति किञ्चन वस्तुजातं, अतश्च मिथिलायां दह्यमानायां न मे दह्यति किञ्चन - स्वल्पमपि, मिथिलाग्रहणं तद्गतसर्वस्वजनजनादिपरिग्रहार्थ, अनेन प्रागुक्तहेतोरसिद्धत्वमुक्तं तत्त्वतो ज्ञानादिव्यतिरिक्तस्य सर्वस्यास्वकीयत्वात् ॥ १४ ॥ २४१ ॥ एतदेव भावयति — चत्तपुत्तकलत्तस्स, नित्र्वा वारस्स भिक्खुणो । पियं न विज्जई किंचि, अप्पियंपि न विजइ ॥ २४२ ॥ 'खु मुणिणो भहं, अणगाररस भिक्खुणो । सव्वतो विप्यमुक्कस्स, एगंतमणुपस्सओ ॥ २४३ ॥ त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य त्यक्तकृष्यादिक्रियस्य भिक्षोः प्रियं न विद्यते किञ्चित्, अप्रियमपि न विद्यते ॥ १५ ॥ २४२ ॥ बहेव मुनिः भद्रं - कल्याणं सुखं वा अनगारस्य भिक्षोः सर्वतो विप्रमुक्तस्य एकांत इत्येक एवाहमित्यन्तो निश्चयस्तमनुपश्यतः - पर्यालोचयतः ॥ १६ ॥ २४३ ॥ एयमहं निसामित्ता, हेऊकारणचोइओ । तओ णर्मिं रायरिसिं, देविंदो इणमव्यवी ॥ २४४ ॥ पागारं कारइत्ता णं, गोपुरहालगाणि य । उस्लए सयग्धी (प्र. ओ ) य, तओ गच्छसि खत्तिया ॥ २४५ ॥ For Private & Personal Use Only. XoXoXoxaxaxoxoxoxoxoxoxox नमि प्रव्रज्या ध्ययनम् ९ सर्वमुक्ता भिक्षवः ॥ ६३ ॥ www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy