SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ (OKOKKKo KoKOK-Ko-KOKEKOKOX वातेन ह्रियमाणे इतस्ततः क्षिप्यमाणे, वातश्च तदा शक्रेणैव कृत इति सम्बन्धः, चितिरिहेष्टकादिचयः तत्र साधुर्योग्यश्चित्यः स एव चैत्यस्तस्मिन् अधोबद्धपीठिके उपर्युपरि चोच्छूितपताके मनोरमे-मनोऽभिरतिहेतौ, वृक्षे इति शेषः, दुःखं संजातं येषान्ते दुःखिताः अशरणाः-त्राणरहिताः, अत एव आर्ताः-पीडिताः, एते प्रत्यक्षाः क्रन्दन्ति आक्रन्दं कुर्वन्ति भो खगाःपक्षिणः, इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते इति यत् स्वजनाक्रन्दनमुक्तं तत् खगक्रन्दनप्राय, आत्मा च वृक्षकल्पः खगोपमाश्च स्वजनादयस्तेषां नियतकालमेव सहावस्थितः, ततश्चाक्रन्दादिदारुणशब्दानामभिनिक्रष्मणहेतुत्वमसिद्धं स्वप्रयोजन* हेतुकत्वात् तेषां, सर्वेऽपि स्वस्वप्रयोजनहानिमेवाशङ्कमानाः क्रन्दन्तीत्यतो भवदुक्ते हेतुकारणे असिद्धे एव ॥ १० ॥ २३७ ॥ ततश्च एयमझु निसामित्ता, हेऊकारणचोइओ। तओ णमि रायरिसिं, देविंदो इणमब्बवी ॥ २३८ ॥ * एनमर्थं निशम्य हेतुकारणयोः पूर्वोक्तयोश्चोदितः असिद्धोऽयं भवदुक्तहेतुः कारणं चेत्यनुपपत्त्या प्रेरितः, ततो नर्मि राजार्ष देवेन्द्र इदमब्रवीदिति ॥ ११ ॥ २३८॥ किं तदित्याह-- एस अग्गी अ वाओ अ, एयं डज्झति मंदिरं । भगवं ! अंतेउरतेणं, कीस णं नावपि(प्र. योक्खह ? ॥ २३९॥ एषः प्रत्यक्षः अग्निश्च, वातश्च, एतत्प्रत्यक्ष दह्यते-भस्मसाक्रियते, प्रक्रमात् वातेरितेनैवाग्निना, मन्दिरं न वेति शेषः, भगवन् ! अंतेउरतेणं ति-अन्तःपुराभिमुखं, कीसत्ति-कस्मात्, णमिति वाक्यालङ्कारे, नावप्रेक्षसे नावलोकसे-यद्यदात्मनः स्वं तत्तद् रक्षणीय, यथा ज्ञानं, स्वं चेदं भवनोऽन्तःपुरमित्यादि हेतुकारणभावना ॥ १२ ॥ २३९ ॥ XXXXXXXXXXXXX कोलाहलकारणम् Sain Educat i onal For Private & Personal use only O riainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy