________________
उत्तरा०
अवचूर्णिः |
॥६२॥
ततश्च
नमिएयमढे निसामित्ता, हेऊकारणचोइओ । तओ णमी रायरिसी, देविंदं इणमब्बवी ॥ २३५ ॥
प्रव्रज्याएनमर्थमुपचारादर्थाभिधायिनं ध्वनि निशम्य हेतुः-पञ्चावयवरूपः कारणं च-अन्यथानुपपत्तिरूपमात्रं ताभ्यां चोदितः-प्रेरितः, ध्ययनम् ९ तथाहि-कोलाहलकसंकुलाः शब्दाः श्रूयन्ते इत्यनेन ह्युभयमेतत् सूचितं, तथाहि-अनुचितमिदं भवतोऽभिनिष्क्रमणं आक्रन्दादिदारुणशब्दहेतुत्वात् , यद्यदेवं तत्तद्धर्मार्थिनोऽनुचितं, यथा प्राणव्यपरोपणादि, तथा चेदं, तस्मात् तथेति हेतुः, आक्र|न्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विना अनुपपन्नमिति कारणं, अनयोः पृथगुपादानं प्रतिपाद्य वैचित्र्यात् x साधनवैचित्र्यसूचनार्थ, ततः-प्रेरणानन्तरं नमिराजर्षिरिदं वक्ष्यमाणं वचनं अब्रवीत् ॥ ८॥ २३५ ॥
शक्रप्रतिनमिकिं तदुक्तवानित्याह
वचनम् मिहिलाए चेइए वच्छे, सीतच्छाए मणोरमे । पत्तपुप्फफलोवेते, बहूणं बहुगुणे सता ॥ २३६ ॥ मिथिलायां चितिः-प्रस्तावात् पत्रपुष्पाद्युपचयस्तत्र साधुश्चित्यः, तदेव स्वार्थिके अणि चैत्यं-उद्यानं तस्मिन् , सूत्रत्वात् (ऋ) विलोपे वृक्षे शीतच्छाये मनोरमाभिधाने पत्रपुष्पफलोपेते युक्ते, बहूनां प्रक्रमात् खगादीनां बहवो गुणा यस्मिंस्तत्र, कोऽर्थः फलादिभिः प्रचुरोपकारिणि ॥९॥२३६ ॥
६२॥ तत्र किमित्याहवाएण हीरमाणंमि, चेइयंमि मणोरमे। दुहिया असरणा अत्ता, एए कंदंति भो! खगा ॥ २३७॥
KEEKOIKEKOKOK
JainEducation internationa
For Private & Personal use only