SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः | ॥६२॥ ततश्च नमिएयमढे निसामित्ता, हेऊकारणचोइओ । तओ णमी रायरिसी, देविंदं इणमब्बवी ॥ २३५ ॥ प्रव्रज्याएनमर्थमुपचारादर्थाभिधायिनं ध्वनि निशम्य हेतुः-पञ्चावयवरूपः कारणं च-अन्यथानुपपत्तिरूपमात्रं ताभ्यां चोदितः-प्रेरितः, ध्ययनम् ९ तथाहि-कोलाहलकसंकुलाः शब्दाः श्रूयन्ते इत्यनेन ह्युभयमेतत् सूचितं, तथाहि-अनुचितमिदं भवतोऽभिनिष्क्रमणं आक्रन्दादिदारुणशब्दहेतुत्वात् , यद्यदेवं तत्तद्धर्मार्थिनोऽनुचितं, यथा प्राणव्यपरोपणादि, तथा चेदं, तस्मात् तथेति हेतुः, आक्र|न्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विना अनुपपन्नमिति कारणं, अनयोः पृथगुपादानं प्रतिपाद्य वैचित्र्यात् x साधनवैचित्र्यसूचनार्थ, ततः-प्रेरणानन्तरं नमिराजर्षिरिदं वक्ष्यमाणं वचनं अब्रवीत् ॥ ८॥ २३५ ॥ शक्रप्रतिनमिकिं तदुक्तवानित्याह वचनम् मिहिलाए चेइए वच्छे, सीतच्छाए मणोरमे । पत्तपुप्फफलोवेते, बहूणं बहुगुणे सता ॥ २३६ ॥ मिथिलायां चितिः-प्रस्तावात् पत्रपुष्पाद्युपचयस्तत्र साधुश्चित्यः, तदेव स्वार्थिके अणि चैत्यं-उद्यानं तस्मिन् , सूत्रत्वात् (ऋ) विलोपे वृक्षे शीतच्छाये मनोरमाभिधाने पत्रपुष्पफलोपेते युक्ते, बहूनां प्रक्रमात् खगादीनां बहवो गुणा यस्मिंस्तत्र, कोऽर्थः फलादिभिः प्रचुरोपकारिणि ॥९॥२३६ ॥ ६२॥ तत्र किमित्याहवाएण हीरमाणंमि, चेइयंमि मणोरमे। दुहिया असरणा अत्ता, एए कंदंति भो! खगा ॥ २३७॥ KEEKOIKEKOKOK JainEducation internationa For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy